पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८५ स् १८३, मं १ ] दशमं मण्डलम् [ १८३ ] 'प्रजावान् प्राजापत्य ऋषिः । १ यजमानो देवता, २ यजमानपत्नी, ३ होत्राशिषः। त्रिष्टुप् छन्दः। अप॑श्यं॑ त्वा॒ मन॑सा॒ा चेक॑तानं॒ तप॑सो जातं तप॑स॒ो विभू॑तम् । इ॒ह प्र॒जामि॒ह र॒र्य॑ ररा॑ण॒ प्र जा॑य॒स्त्र प्र॒जया॑ पुत्रकाम ।। १ ॥ अप॑श्यम् । त्वा॒ । मन॑सा । चेकिंतानम् । तप॑सः । जा॒तम् । तप॑सः । विऽभू॑तम् । इ॒इ । प्र॒ऽजाम् । इ॒ह । र॒यिम् । ररा॑णः । प्र । जा॒य॒स्व॒ । प्र॒ऽजया॑ । पु॒त्र॒ऽका॒म॒ ॥ १ ॥ वेङ्कट० प्रजावान् श्राजापत्यः । प्रत्यूचम् यजमानपत्तीहोनाशिषः । तृवं सूकम् | भायया यजमानम् ईंचवे, द्वितीयया पत्नीम्, तृतीयया आत्मानमिति । अश्यम् त्वा यजमानम् मनसा जानन्तम् तपसः जातम् तपसः विभूतम् इति दीक्षातपसोः जातम् श्राई । स त्वम् अस्मिन् लोके पुत्रम् धनम् च प्रति रराणः प्रजया प्र जायस्व पुत्रकाम इति ॥ १॥ अप॑श्यं त्वा॒ मन॑सा॒ दीध्या॑नां॒ स्वार्या॑ त॒न्॒ ऋव्ये॒ नाम॑मानाम् । उप॒ मामु॒च्चा यु॑व॒तिर्व॑भूयाः प्र जा॑यस्त्र प्र॒जया॑ पुत्रकामे ॥ २ ॥ अप॑श्यम् । त्वा॒ । मन॑सा॒ । घ्या॑नाम् । स्वाया॑म् । त॒नू॒ इति॑ । ऋ॒व्ये॑ । नाध॑मा॒नाम् । उप॑ । माम् । उ॒श्वा । यु॒त्र॒तिः । ब॒भुय॒ाः । प्र । जा॒य॒स्त्र॒ । प्र॒जया॑ । पु॒त्र॒ऽक॒ामे॒ ॥ २ ॥ घेङ्कट० पश्यामि त्वा मनसा ध्यायन्तीम् स्वायाम् तम्बाम् पुत्रम् ऋतुकाले याचमानाम् । सा त्वम् मामू उप भव शयने उच्छूिते युवतिः । प्र जायस्व प्रजया पुनकामे | इति ॥ २ ॥ अ॒हं गर्म॑मदधा॒ामोप॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्व॒न्तः । । 1 1 अ॒हं प्र॒जा अ॑जनयं॑ पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ॥ ३ ॥ अ॒हम् । गर्म॑म् 1 अ॒द॒धा॒ाम् । ओष॑धीषु । अ॒हम् । विश्वे॑षु । भुव॑नेषु । अन्तरिति॑ि । अ॒हम् । प्र॒ऽजाः । अ॒ज॒न॒य॒म् । पृथि॒न्याम् । अ॒हम् । जने॑ऽम्यः | अ॒परीषु॑ | पु॒त्रान् ॥ ३ ॥ वेङ्कट होता यजमानो भूत्वा वदति - अहम् यज्ञस्य प्रवर्तकः गर्भम् अदधाम् ओषधीषु अढम् एव विश्वेषु भुवनेषु अन्तः, अहम् एव प्रजाः जनयामि पृथिव्याम् अहम् जनवितृभ्यः पतिभ्यः अपरीषु स्त्रीषु भगोवासु पुत्रान् जनयामि ॥ ३ ॥ , इति अष्टमाटके अष्टमाध्याये एकचत्वारिंशो वर्गः ॥ [ १८४ ] 1 'स्वष्टा गर्भकर्ता ऋषिः, विष्णुः प्राजापत्यो वा आद्याया विष्णु स्वष्ट्र प्रजापति-धावारो देववा द्वितीयस्याः सिनीवाळी सरस्वत्यश्विनः तृतीयस्या अश्विनौ । मनुष्टुप् छन्। विष्णुर्योनं कल्पयतु त्वष्ट रूपाणि पिंचतु । आ सिंञ्चतु प्र॒जाप॑तिता गर्ने दधातु वे ॥ १ ॥ ११. नास्त्रि मूको. २. मयने मूको.