पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८४ ऋग्वंदे सभाष्ये ते । अ॒वि॒न्द॒न् । मन॑सा । दीध्या॑ना । यजु॑ । स्क॒न्नम् । प्र॒थ॒मम् । दे॒व॒ऽयान॑म् । । धा॒ातु । युतः॑नात् । स॒षितु॒ । च॒ विष्णौ । आ । सूर्या॑त् । अ॒भरन् । घ॒र्मम् । ए॒ते ॥ ३ ॥ वेङ्कट० ते धव मनसा ध्यायन्त यज्ञम् स्कन्नम् प्रथमम् देवयानम् । तदेवोकम् - धातु इति । सूर्यात् घर्मम् प्रवर्ग्यम् आहृतवन्त देवा इति ॥ ३ ॥ इति अष्टमाष्टके अष्टमाध्याये एकोनचत्वारिंशो वर्ग १ ॥ [ अ , अ ८, १३९ [ १८२ ] 'तपुर्मूर्धा बाईस्पत्य ऋषि । बृहस्पतिर्देवता | त्रिष्टुप् छन्द | बृह॒स्पति॑र्नयतु दु॒र्गहा॑ ति॒रः पुनर्नैपद॒घशँसाय॒ मन्म॑ । ति॒पदश॑स्त॒मप॑ दु॒र्म॒ति॑ ह॒न्नथा॑ कर॒यज॑मानाय॒ शं योः ॥ १ ॥ बृह॒स्पति॑ । न॑य॒तु । दु॒ ऽहा॑ । ति॒र । पुन॑ ने॒षत् | अ॒घश॑साय । मन्म॑ । क्षि॒पत् । अश॑स्तम् । अप॑ । दु॒ ऽम॒तिम् । ह॒न् । अथ । का॒र॒त् । यज॑मानाय | शम् | यो ॥१॥ वेट० बृहस्पति दुष्टानां गाइयिता राक्षसम् तिर नयतु । पुन नयतु राक्षसाय मननीयम् आयुधम् | क्षिपतु पापम् । भर इन्तु दुर्मतिम् । अथ करोतु यजमानाय शम् च यो च ॥१॥ नरा॒शंसौ नोऽवतु प्रयाजे शं नौ अस्त्वनुयाजो हवे॑षु । भि॒पदश॑स्त॒मप॑ दुर्मति॑ि ह॒न्नथा॑ कर॒यज॑मानाय॒ शं योः ॥ २ ॥ नरा॒शस॑ । न॒ । अ॒त्रतु॒ । प्र॒ड्याजे | शम् । न । अ॒स्तु | अनुयाज | हृवेषु । क्षि॒पत् । अश॑स्तम् । अप॑ । दु॒ ऽम॒तिम् । हुन् । अर्थ | कृ॒त् । यज॑मानाय | शम् । या ॥२॥ ग्रेङ्कट० नरेशस्यमान बृहस्पति अस्मान् रक्षतु यशस्य प्रयाजेषु इज्यमानेषु | अपि माकम् अनुयाज बृहस्पये हवेषु इवि २ २ ५ ठपु॑मू॒र्धा तपत॒ र॒क्षसो॒ ये ब्र॑ह्म॒दिः शि॑र॑वे॒ इन्त॒वा उ॑ । द्वि॒पदश॑स्त॒मप॑ दु॒र्म॒तं ह॒न्नथा॑ कर॒यज॑मानाय॒ शं योः ॥ ३॥ तपु॑ ऽमूर्धा । त॒व॒तु । र॒धसः॑ । [ये | मद्वि | शत्र | इन्त॒नै । इति॑ । धि॒पत् । अश॑स्तिम् । अये॑ । दु॒ ऽम॒तिम् | हुन् | अर्थ | स॒द् | यज॑मानाय | शम् | यो ॥ ३ ॥ घट० पापडशिरएक: बृहस्पति परमब्राह्मणान् इष्टन विशरणाय इमनाप चपेहमपः प्रभववि सेरप४ि३ इतिहमा अमाध्यामब का.