पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८३ दशम मण्डलम् तू १८०, मै ३ ] आ जगन्थ । स व वज्रन् पविम् आस्यम् शिळायां तीक्ष्णम् संशाय तीक्ष्णधार कृत्वा शत्रून विदारय, विनुदस्व मृधः इति ॥ २ ॥ इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजजो॒ऽजा॑यथा वृष॒भ चर्षणी॒नाम् । अपा॑नु॒द॒द्रो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो॑ अकृणोरु लोकम् ॥ ३॥ इन्द्र॑ । क्ष॒त्रम् । अ॒भि । वा॒मम् । ओज॑ । अजा॑यथा । वृष॒भ॒ । च॒र्पर्णानाम् । अप॑ । अ॒नु॒द॒ । जन॑म् । अ॒मि॒ित्र॒ऽयन्त॑म् । उ॒रु॒म् । दे॒वेभ्य॑ । अ॒कृ॒णो॰ । ऊ॒ इति॑ । लो॒कम् ॥३॥ बेङ्कट० इन्द्र बलम् अभि अनायथा. वननीयम् ओज च मनुष्याणा रक्षणार्थम् ऋषभ ।। अप अनुच जनम् शत्रूयन्तम्, विस्तीर्णम् च दवेभ्यः कृतवान् असि लोकम् इति ॥ ३ ॥ ' इति अष्टमाष्टके अष्टमाध्याये अष्टात्रिंशो वर्ग ॥ [ १८१ ] ११ प्रथो वासिष्ठ ऋषिः, २ सप्रथो भारद्वाज, ३ घमं सौर्य । विश्वे देवा देवता । त्रिष्टुप् छन्द । प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो॑ ह॒निर्यत् । घृ॒तुर्धुता॑नात् सवि॒तुश्च॒ विष्ण रथन्त॒रमा ज॑भारा॒ वसि॑ष्ठः ॥ १ ॥ प्रध॑ः। च॒ । यस्य॑ । सु॒ऽप्रथ॑ । च॒ । नाम॑ । आनु॑ऽस्तुभस्य । ह॒विप॑. । ह॒वि । यत् । धा॒तु । द्युता॑नात् । स॒वि॒तु । च॒ | विष्णो॑ । र॒थ॒मऽत॒रम् । आ । जभार॒ | वसि॑ष्ठ ॥ १ ॥ वेङ्कट० प्रथो वासिष्ठ, सप्रयो भारद्वाज, धर्मः सौर्य इत्येकर्चाः । वैश्वदेवम् । प्रथ च सप्रथच सस्कृतस्य सर्वस्य हविप. रथन्तरम् वाचा इति यस्य रथन्तरस्य द्वे नामनी, यत् च हवि भवति । प्रयच्छति तत् सबै देवेभ्य इत्यर्थ । तत् रयन्तरम् वसिष्ठ ऋषि एतेभ्य आजदार इति इतिहासापेक्षम् इति ॥ १ ॥ 1 अवि॑न्द॒न् ते अति॑हि॑ितं॒ यामी॑द् य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा यत् । धा॒तुर्द्युता॑नात् सवि॒तुश्च॒ विष्णर्भ॒रद्वजो बृ॒हदा च॑क्रे अ॒मेः ॥ २ ॥ अवि॑न्दन् । ते । अति॑ऽहि॒तम् । यत् । आसी॑त् । य॒ज्ञस्य॑ । धाम॑ प॒र॒मम् । गुहा॑ । यत् । धा॒तु । चुतनात् । स॒त्रि॒तु । च॒ । विष्णो॑ । स॒त्वा॑ज । बृहत् । आ । चक्रे | अ॒ग्ने ॥२॥ बेछूट० अविन्दन् ते अतिहितम् तिरोद्दिवम् यत् आसीत् बृहत् यज्ञस्य स्थानम् परमम् गुदायाम् यत् अतिहितम् तद् आदित्यम्य पञ्चम्य भरद्वाजः आ चक्रे भाजदार इति ॥ २ ॥ । ते॑ऽविन्द॒न्॒ मन॑सा॒ ददा॑भ्या॑ना यज॑ः क॒न्नं प्र॑थ॒मं दे॑व॒यान॑म् । धातुहु॑नात् सवि॒तुश्च॒ विष्णोरा सूर्योदभरन् घ॒र्म॑मे॒ते ॥ ३ ॥ १०१. नास्त्रि मूको, २. प्रदय मूको. ३. ४य मूको, ४, दिवं मुफो.