पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८८२ ऋग्वेदे सभाप्ये [ छ ८, अ ८, व ३७ श्र॒तम् । ह॒वि । ओ इति॑ । सु | इ॒न्द्र॒ | प्र | य॒हि॑ । ज॒गार्म॑ । सूर॑ । अध्व॑न । विऽम॑ध्य॒म् । परि॑ । त्वा॒ । आ॒स॒ते॒ । नि॒धिऽ । सखा॑य । कुलऽपा । न । ब्र॒जऽप॑तिम् । चर॑न्तम् ॥ २॥ वेङ्कट० पकम् हवि. भाप्र याहि क्षित्रम् इन्द्र), जगाम सूर अध्वन विमध्यभू'। तस्मिन् हि काळे माध्यन्दिन सवन भवति । परि आसते त्वाम् पात्रे. सखाय पविम् पुन भागच्छन्तम् इति ॥ २ ॥ कुल रक्षन्त्य इव स्त्रिय प्रोषित ऋ॒तं म॑न्य॒ ऊध॑नि आ॒तम॒ग्नौ सुश्रुतं मन्ये॒ तह॒तं नवी॑यः । माध्यंदिनस्य॒ सव॑नस्य द॒घ्नः पिवेन्द्र वजिन् पुरुकृज्जुपाणः ॥ ३ ॥ श्र॒तम् । म॒न्ये॒ । ऊध॑नि । श्र॒तम् । अ॒ग्नौ । सु॒ऽना॑तम् । म॒न्ये॒ । तत् । ऋ॒तम् । नवी॑य । माध्य॑न्दिनस्य | सर्व॑नस्य | द॒भ । पिव॑ | इ॒न्द्र॒ | व॒ज॒न् । पुरु॒ऽकृत् । जुषाण ॥ ३ ॥ वेङ्कट० ऋतम् मन्ये गो ऊधनि, श्रुतम् च अभौ पश्चात् तत् ऋठम् नववरम् | माध्यन्दिनस्य सवनस्य स्वभूत दद्धि पिम इन्द्र वज्रिन्। पुरो कर्व पश्चात् सुधातम् एव जानामि प्रीयमाण ॥ ३ ॥ 'इति अष्टमाष्टके भष्टमाध्याये सप्तविंशो बर्ग ॥ [ १८० ] जय ऐन्द्र ऋषिः इन्द्रो देवता त्रिष्टुप् छन्द ² प्र सैसाहिषे पुरुहृत॒ शत्रूञ्ज्येष्ठ॑स्ते॒ शु॒ष्म॑ इ॒ह रा॒तिर॑स्तु॒ । इन्द्रा भ॑र॒ दक्षि॑णेना वसू॑नि॒ पति॒ः सिन्ध॑नामस रे॒ववी॑नाम् ॥ १ ॥ प्न । स॒स॒हि॒पे । पु॒रु॒ऽद्रुत॒ । शत्रून् । ज्येष्ठ॑ । ते॒ । शुष्म॑ । इ॒इ । रा॒ति । अ॒स्तु । इन्द्र॑ । आ । भ॒र॒ । दक्षि॑णे॒न । वसू॑नि । पति । सिन्ध॑नाम् । अ॒सि॒ । रे॒वनाम् ॥ १ ॥ चेकूट० जय एन्द्र | प्रकपॅण अभिभूववान् असि पुहूत शत्रून् । मशहमम् राबबळम् अपि उमयि चव भादानम् अस्तु इन्द्र था भर दक्षिणन इस्तेन नदीनाम् पशुमतीनाम् इति। आप दि पशुन् वर्धयन्ति ॥ १ ॥ धनानि पतिः अखि स्व I मृ॒गो न भीमः कु॑त॒रो ग॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्या॒ा पर॑स्याः मृ॒कं स॒श्चाय॑ प॒विमि॑न्द्रं॑ ति॒ग्मं नि शत्रून् ताळिहू वि मृधौ नुदस्व ॥ २ ॥ मृग न | भीम : कुचर : गिडिस्या । पूराते । आ । ज॒गन्य॒ । पर॑स्या । । स॒ऽशाय॑ प॒त्रम् | इ॒न्दू | ति॒िग्मम् । वि | शत्रून् । ताहि । वि | मू॒र्ध । नु॒द॒स्त्र ॥२॥ पेट० भूगः इव भीमः रिसर्व कर्म भरन् पदव वर्तमानः परस्या परावतः भध्यम्त दूराव् मृ॒ 11. (१) व