पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् १७८, मं ३ ] दशमं मण्डलम् इन्द्र॑स्येव रा॒तिमा॒ाजोहु॑वानाः स्व॒स्तये॒ नाम॑मि॒त्रा रु॑द्देम । उर्वी न पृथ्वी बहुले गर्भोरे॒ मा वामेतौ मा परैतौ रिपाम ॥ २ ॥ इन्द्र॑स्य॒ऽइव । रा॒तिम् । आ॒ऽजोहु॑यानाः । स्व॒स्तये॑ 1 नाव॑म्ऽत्र । आ । रु॒हेम् । उर्वी॒ इति॑ ।न। पृथ्वी॒ इति॑' । बहु॑ले इति॑' । गर्भोरे॒ इति॑ । मा । वाम् । आऽईतौ । मा । परा॑ऽदत्तौ । रि॒षाम् ॥ बेङ्कट० इन्द्रस्य इव रातिम् दानम् आाभिमुण्येन भासयन्तः साक्ष्यम्, स्वस्तयॆ नावम् इव आ रुद्देम। द्यावापृथिव्यौ इव बहुले क्षतिगम्भीरे मा तव आगमने मा च परागमने घयं रिपेम इति । वाम् इवि एकवचनेऽपि दृष्टम् इति ॥ २ ॥ स॒द्यश्च॒द्यः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑प॒पस्त॒तानि॑ । 1 स॒हस्रसा: श॑त॒सा अ॑स्य॒ र॑हि॒र्न स्मा॑ वरन्ते युव॒तिं न शम् ॥ ३ ॥ स॒द्यः । चि॒त् । यः । शव॑सा । पश्च॑ | कृ॒ष्टीः । सूर्य॑ऽइव | ज्योति॑षा । अ॒पः । त॒तानि॑ सहस्रऽसाः । श॒त॒ऽसाः । अ॒स्य॒ । र॑हि॑ः । न । स्म॒ । ब॒र॒न्ते॒ । युव॒तिम् । न । शवो॑म् ॥ ३ ॥' वेङ्कट० तदानीम् एव यः बलेन पञ्च जमान् सूर्यः इव तेजसा भग्वरिक्षम् तनोति विस्तारयति । तस्य अस्य तामस्य शतसहस्रयोः संभक्का वेगः । न च पुर्न केचन निवारयन्ति गच्छन्त युवतीम् इव विशीर्णचारित्राम् असतीम् इति ॥ ३ ॥ इति सृष्टमाष्टके अष्टमाध्याये पविंशो वर्गः ॥ [१७९ ] १ शिविरौशीनर ऋषिः, २ काशिराजः प्रतर्दनः, ३ रोहिदश्वो बसुमनाः । इन्डो देवता । त्रिष्टुप् छन्दः, भाया मनुष्टुप् । २८८१ उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म् । यदि॑ धा॒तो जु॒होत॑न॒ यद्यथा॑तो॒ मम॒त्तन॑ ॥ १ ॥ उत् । ति॒ष्ठ॒त॒ । अव॑ । प॒श्य॒त॒ । इन्द्र॑स्य । भा॒गम् । ऋ॒त्वय॑म् । यदि॑ । श्र॒तः। जु॒हॆत॑न । यदि॑ । अश्रतः । म॒म॒त्तन॑ ॥ १ ॥ बेङ्कट० शिविरौशीनरः, काशिराजः प्रतर्दनः, रौहिदश्रो वसुमनाः इति एकच उत् तिष्ठत विजः!, अव पश्यत इन्द्रस्य भागम् ऋतो भवं यः तस्य कालः तत्र भवम् सः यदि भागः पका शीघ्रं जुहुत । अथ यदि अतृतः, तावत् इन्द्रं स्तुत ॥ १ ॥ आ॒तं ह॒विरो विन्द्र॒ प्र या॑हि ज॒गाम॒ सूरो अध्व॑नो॒ विमि॑ध्यम् । परि॑ त्वासते नि॒धिभिः॒ सखा॑यः कुल॒पा न ब्र॒ाजप॑ति॒ चर॑न्तम् ॥ २ ॥ १. स्वरतः सम्बुद्धधन्वं द. इ. ऋ २,१८५,४ ४,२३,१. ( सु. मा. प्रभुवयः . प्रथमान्तमिति विमृश्यम् ) । विभक्तिभेदे २. पा. (१०,२९) न. १-१. नास्ति मूको.