पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. स् १८५ मं ३ ] दशमं मण्डलम् ३८८७ न॒हि । तैपा॑म् । अ॒मा । च॒न । न । अध्च॑ऽसु । वा॒ार॒णेषु॑ । ईशे॑ । रि॒पुः । अ॒घशँसः ॥ २ ॥ वेङ्कट० यानू आदित्याः रक्षन्वि, नहि तेषाम् गृहेषु च न अपि मार्गेषु चोरसद्भावात् गच्छतां वारकपु ईष्टे रिपुः अघरांमः इति ॥ २ ॥१ यस्मै॑ पु॒त्रास॒ अदि॑ते॒ प्र जीवसे॒ मयो॑य । ज्योति॒र्य॑च्छ॒न्त्यजेस्रम् ॥ ३ ॥ यस्मै॑ । पु॒त्रास॑ः । अदि॑तेः ॥ न । ज॒वसे॑ । मयो॑प । ज्योति॑ः । यच्छ॑न्ति । अज॑स्रम् ॥ ३ ॥ ० यस्मै मनुष्याय अदितेः पुत्राः प्रयच्छन्ति 'जोवनाय ज्योतिः अजनम् ' आदित्याख्यम्, / यसै नेशे स्तेन इति ॥ ३ ॥ 'इति अष्टमाष्टके अष्टमाध्याये जिचत्वारिंशो वर्ग. ॥ [ १८६ ] 'उलो वातायन ऋषिः । वायुर्देवता | गायत्री छन्दः । बात॒ आ वा॑तु॒ भैष॒ज्ञं श॑श्च॒ म॑यो॒भु नो॑ौ हृदे । प्र ण॒ आने॑षि तारिपत् ॥ १ ॥ वात॑ः । आ । वा॒तु॒ । भे॑ष॒जम् | अ॒ऽभु | य॒ऽभु | नः | हृदे | प्र | नः । आयूँषि । तापि॒त् । येङ्कट० उलो वातायनः । वातः आ गमयतु भेषजम् शभु मयोभु च शंमयसोः अलगे भेदः। अस्माकम् हृदयाय, वर्धयतु च अस्माकम् आयूपि ॥ १ ॥ उ॒त वा॑ पि॒तासि॑ न उ॒त भ्रोत नः स॒ख । स नो॑ जी॒वाव॑त्रे कृषि ॥ २ ॥ उ॒त । ऋ॒त॒ । पि॒ता । अ॒सि॒ । नः॒ः । उ॒त । भ्रावा॑ । उ॒त । नः॒ः । सखा॑ । सः । न॒ः । जीवात॑वे । कृ॒ध ॥२॥ चेङ्कट० अपि हे बात | पिता असि नः अपि भ्राता, 'अपि च नः मला' | सः अस्माकम् भग्नाय कुछ इति ॥ २ ॥ यद॒दो पा॑ठ ते गृ॒हेक॑सृत॑स्य नि॒धिहि॑तः । ततो॑ नो॑नो॒ देहि जि॒त्रमे॑ ॥ ३ ॥ यत् । अ॒दः । वा॒ान॒ । ते॒ । गृ॒हे । अ॒मृत॑स्य । नि॒ऽधिः ॥ वि॒तः । तत॑ः । नः॒ः । दे॒हि॒ | जी॒वसे॑ ॥ ३ ॥ चेङ्कट० यत् अमुव 'हे वात! सब गृहे अमृतस्य निधिः दिनः, ततः किम्चिद् अस्मभ्यम् प्रयच्छ जीवनाम || ३ | 'इति भएमाष्टके भटमाध्याये धनुश्वारिंधो वर्गः ॥ [ १८७ ] 'वरस आय ऋषिः । अभिर्देवा गायत्री छन्दः प्राग्नये॒ वाच॑मा॑रय वृष॒भाय॑ वि॒नाम् । स नः॑ः पर्य॒ददा॑ति॒ द्विप॑ः ॥ १ ॥ प्र । अ॒ग्नये॑ । वाच॑न् । ई॒श्य । उ॒भयं॑ वि॒ती॒नाम् । सः । नः॒ः । पर्यत् । अति॑ । द्विपेः ॥ १ ॥ 1. पारामाउन्स्ट: जै. (तु.१,२३) २१. मनुष्या ४-४, इ.स. मूझे. मूगेको ८.८. स्विम् मूको.