पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४९४ ऋग्वेदे समाप्ये [ अ ८, अ ९, व १५ वेङ्कट हृदुक्थो वामदेस्य । ताम् सुते कीर्तयामि तन मघवन् ! कीर्तिम् मद्दध्येनाऽऽगताम्, 'यत् वाम् असुरादिभ्यः भीते यावावृविच्यो व्यमाशयच असुरम् बलम् | प्रजायै कस्यैचिद् अड़येताम् । तदानीम् प्रभाव देवान् यजमानरक्षणायै यदा प्रयच्छसि धन- मिति ॥ १ ॥ यदच॑रस्त॒न्या॑ वावृधा॒नो घनीन्द्र प्रब्रुव॒ाणो जने॑षु । मा॒येत् सा ते॒ यानि॑ यु॒द्धान्या॒ादुर्नाय शत्रु ननु पूरा विवित्से ॥ २ ॥ । यत् । अच॑र । त॒न्न । वृ॒रृधा॒न । बनि । इ॒न्द्र | प्र॒ऽनुवा॒ाण । जने॑षु । भा॒या । इत् । स । ते॒ । यानि॑ । युद्धानि॑ । आ॒हु । न । अ॒द्य | शत्रुम् | न॒नु । पुरा । नि॒वि॒त्से घेङ्कट० यदि त्वम् अचर शरीरेण वर्धमानो वर्धमानदारीर यानि इन्द्र वृजनिधमादीनि' आहु । कृत प्रभुदाण जनपदेपु | सा भरत माया पुव, यानि च युद्धानि ऋपय इत्याह ~न सलु त्वम् अद्य शत्रुम् रभसे कन्चन | ननु इति प्रो । किम् अलभया पुरा शत्रुम इति तदपि न उपपन्नम् इति ॥ २ ॥ क उ॒ नु ते॑ महि॒मन॑ः समस्या॒स्मत् पूर्व॒ ऋष॒योऽन्त॑माः । यन्मा॒तरं च पि॒तरे॑ च सा॒कमज॑नयथास्त॒न्व: साया॑ः ॥ ३ ॥ के । ॐ इति॑ । नु । ते॒ । म॒हि॒मन॑ । स॒म॒स्य॒ | अ॒स्मत् । पूर्वै । ऋष॑य । अन्त॑म् आ॒षु । ' यत् । मा॒तर॑म् । च॒ । पि॒तर॑म् । च॒ | सु॒कम् | अज॑नयथा । त॒न्व॑ । स्वार्या॑ ॥ ३ ॥ 1 वेङ्कट के नु सलु ते महिम्न सर्वस्व अस्मत् पूर्व ऋषय अन्तम् आपु म महिना पृथिवीम् धम् च सदैव स्वस्मात् शरीरातू अजनयथा इति ॥ ३ ॥ च॒त्वारि॑ ते असु॒र्या॑णि॒ नामादा॑म्यानि॒ि महि॒पस्य॑ सन्ति । यमु॒ग तानि॒ विश्वा॑नि बित्से॒ येभिः॒ कर्म॑णि मञ्च॒क ॥ ४ ॥ च॒त्यारि॑ । ते॒ । अ॒सु॒र्या॑णि॑ । नाम॑ । अदा॑म्यान | म॒हि॒षस्य॑ । स॒न्ति । स्नम् । अ॒ङ्ग । तानि॑ । नि॒श्वा॑नि । वसे । येभि॑ । कर्माणि । म॒ध॒ऽय॒न् । च॒कर्म॑ ॥ ४ ॥ येट० [धवारि ते उत्तरमिन् सूने हृदयमाणानि अमुराणां इन्तृणि बर्दिसितानि शरीराणि गति गद्दन । वम् एव नानि विश्वानि अङ्ग मात्र त्येन जानामि, ये कर्माणि मघवन् ! वर्थ ॥ ४ ॥ 1 मि. २०२ नाहित दि अ. दि ६. २. स्यनाशपत्र विभ नाविन ४. वस्य चि० वि' भ',