पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ५४, मं १० ] दशमं मण्डलम् सोमपानसाधनभूतानि सुखतमानि । सोऽयं तोक्ष्णीकरोति आयुधम् अयस. सारेण निर्मितम्, येन पात्राणि वृश्चति श्वेतवणः कर्मणः स्वामी ॥ ९ ॥ स॒तो नूनं क॑वयः॒ सं शि॑िशीति॒ वाशी॑भि॒र्याभि॑र॒मृता॑य॒ तक्षि॑थ । वि॒द्वांस॑ प॒दा गुहा॑नि कर्तन॒ येन॑ दे॒वासो॑ अमृत॒त्वमा॑न॒शुः ॥ १० ॥ । स॒तः । नूनम् । क॒त्र॒यः । सम् । शशीत॒ । वाशभिः । याभि॑ः । अ॒मृता॑य । तक्ष॑थ । वि॒द्वांस॑ः । प॒दा । गुह्यनि । कर्तन । येन॑ । दे॒वासः॑ः । अ॒मृत॒ऽत्वम् । आन॒शुः ॥ १० ॥ वेङ्कट० प्रशस्ताः सम्प्रति हे कवयः | तीक्ष्णीकुरुत ताः, याभिः वाशीभिः आयुधैः सोमाय पाग्राणि तक्षय | विद्वांसः रश्मिभूताः गुद्यानि स्थानानि कृतवन्त ऋभवः, येन कृतेन देवा ऋभवः अमृतत्वम् माप्ताः त्वष्टुः शिष्याः ॥ १० ॥ गर्भे योप॒मद॑धु॒र्ध्वत्समा॒ासन्य॑प॒ीच्ये॑न॒ मन॑सो॒ोत जि॒ह्वया॑ । स वि॒श्वाहा॑ सु॒मना॑ य॒ग्या अ॒भि ति॑िप॒साने॑र्बनते क॒ार इज्जति॑म् ॥ ११ ॥ गर्भै । योपा॑म् । अद॑धुः । व॒सम् । आ॒सने॑ । अ॒पी॒च्ये॑न । मन॑सा । उ॒त । जि॒ह्वया॑ । 1 सः । वि॒श्वाहा॑ । सु॒ऽमना॑ः । यो॒ोग्याः । अ॒भि । वि॒ासनि॑ः । व॒न॒ते । क॒ारः । इत्। जिति॑म् ॥११॥ वेङ्कट० तेऽमो ऋभवः चर्मणोऽन्तः काञ्चन योषाम् अदधुः । 'निश्चर्मण ऋभवो ग्रामविंशत' ( ऋ १, ११०, ८ ) इत्युक्तम् । तस्याश्च आस्ये वत्सम् निहितवन्तः अन्तर्हितेन मनमा | अपि च जिह्वया युक्तां योषां न्यदधुः । सः ऋभूणां गणः सर्वदा सुमनाः योग्याः स्तुती: अभि वनते सम्भजनशीलः कर्तेव शत्रुजयमिति ॥ ११ ॥ 'इति अष्टमाष्टके प्रथमाध्याये चतुर्दशो वर्ग [५४ ] 'बृहदुक्थो वामदेष्य ऋषिः । इन्नो देवता | त्रिष्टुप् छन्दः । तां सु ते॑ क॒ीर्तिं म॑घवन् महि॒त्वा यत् त्वा॑ भू॒ते रोद॑म॒ी अह॑येताम् । प्राचो॑ दे॒वाँ आति॑रो॒ ददा॑स॒मोज॑ः प्र॒जायँ त्यस्यै॒ यदर्शिक्ष इन्द्र ॥ १ ॥ ताम् । सु । ते॒ । फॉर्तिम् । म॒घव॒न् । म॒हि॒ऽला । यत् । था। भीतेइति॑ । रोद॑स॒ इति॑ । अह॑ये॒ताम् । प्र। आ॒त्र॒ः। दे॒वान् । आ । अ॒तः । दास॑म् | ओज॑ः । प्र॒ऽजये॑ । त्व॒स्यै॒ यत् | अशिक्षः ॥ हुन्छ । १४ युवा मूको. 1. पृष्ठनि वि भ ५. नगते वि स भवनो वि. २.२.वि म र वि ३. मूको. ६.६ नास्ति मुफो.