पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३४९१ ऋग्वेदे सभाष्ये [ अ ८, अ १ व १४. घेङ्कट० यज्ञम् तन्वन्' लोकस्य भामकम् आदित्यम् अनु गच्छ । ज्योतिष्मतः मार्गान् रक्ष कर्मणा वृतान्। 'इमानेनारमै लो ज्योतिष्मतः करोति' (ते ३, ४, ३, ६ शांत्रा ८, ८ ) इति ब्राह्मणम् । सोऽयम् अग्निः अनुन्यणम् 'करोतु स्तोतॄणाम्' कर्म । 'यदेव यज्ञ इचणं क्रियते तस्यैवेषा शान्तिः ( ते ३, ४, ३, ७ ) इति ब्राह्मणम् । स त्वम् अने! मनुः स्तोता भव, जनय देव्यम् जनम् इति ॥ ६ ॥ अक्षानी नतोत सौम्यिा इष्कृ॑णुध्वं रश॒ना ओत पैशत | अ॒ष्टाव॑न्धुरं बता॒भितो॒ रथं येन॑ दे॒वासो अन॑यन्त॒भि प्रि॒यम् ॥ ७ ॥ अ॒स॒ऽनह॑ः । न॒ह्य॑त॒न॒ । उ॒त । म॒ोम्या॒ाः । इष्कृ॑णुध्वम् । र॒श॒नाः । आ । उ॒त । पि॑श॒त । अ॒ष्टाऽव॑न्धुरम् । ब॒ह॒त॒ । अ॒भित॑ः । रथे॑म् | येन॑ । दे॒वस॑ः । अन॑यन् । अ॒भि । प्रि॒यम् ॥ ७ ॥ चेङ्कट० अक्षेषु नह्यान् अश्वान्— नहात इदानीं हे देवा. ! सोमाः ! | निवृणुध्वम् च रशनाः, अवि च श्रष्टा कुरत | अटावन्धुरम्" आदित्यस्थम् अभितः वद्दत यश प्रति येन देवाः आत्मानम् प्रियम् अभि प्रापयन्तीति यज्ञं प्रति जिगमित्रतां देवानाम् इतरेतरवचनम् इति ॥ ७ ॥ अश्म॑न्त्रती रीयते॒ सं र॑ध्य॒मुत्ति॑ष्ठत॒ प्र तैरता सखायः । अत्र जहाम॒ ये अस॒न्नशैवाः शिवान् व॒यमुत्त॑रेमा॒ाभि वाजा॑न् ॥ ८ ॥ अदम॑न्ऽवती । रू॒यते॒ । सम् । र॒मच्चम् | उत् । ति॒िष्ठत । प्र । त॒दृत् । स॒खाय॒ः । अत्र॑ । ज॒हा॒म॒ । ये 1 अस॑न् १ अरो॑वाः । शि॒वान् | इ॒यम् । उत् । तरेम॒ । अ॒भि । बाजा॑न् ॥८॥ घेङ्कट० अशमन्वती नाम नदी गच्छति । समू-ब्धाः भवत, उत् तिष्ठन, प्रतरत च तां नदी दे सखायः! | अस्यां नद्याम् परित्यजामः, ये अभवन् अस्माकम् असुसा। अथ शिवान् बाजान हवींषि अभि उन् तरेम ॥ ८ ॥ स्वष्टा॑ मा॒या वे॑द॒पसा॑म॒पस्ते॑षु॒ो विश॒त् पात्रा॑ देव॒पाना॑नि॒ शंत॑मा । शिची॑ते॒ नूनं प॑र॒शुं स्वा॑य॒सं येन॑ वृ॒श्वदे॑त॑श॒तो॒ ब्रह्म॑ण॒स्पति॑ः ॥ ९ ॥ त्वया॑ । मा॒याः | वे॒त् । अ॒पम् । अ॒पः॑ऽत॑मः । विश्र॑त् । पा । दे॒व॒ऽपाना॑नि । शमूऽनेमा । शिची॑नॆ 1 नूनम् । पूरशुम् । सु॒ऽआ॒य॒मम् | येन॑ । वृश्चात् । ए॒त॑शः | ब्रह्म॑णः । पति॑ः ॥ ९ ॥ घेङ्कट० लटा कमॉणि वैति कर्म कुवैतां देवानाम् अतिशयेन कर्मण. कतां धारयन् पात्राणि देवान १. वयम् मूहो. २. न् मूहो. ३. मार्गात् मूको, शां. (८,८). ५. शेवाज्यो° मूको. ६-६. करोतॄणा विभ ९. "टा मूको. १०. रायपुर त्रिवन्धरम् वि. ४. वारिमन् त्रि; वास्माद ; व तय ७. दे॰ मूको. ८. महचानू मूको.