पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू५३, मं३] दशमं मण्डलम् स॒ाध्चीम॑कर्दे॒ववी॑ति॑ नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्यम् । स आयु॒रागा॑त् सुर॒भिर्वसा॑नो अ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य ॥ ३ ॥ साध्वम् । अ॒ः । दे॒ववी॑तिम् । नः॒ः । अ॒द्य । य॒ज्ञस्य॑ | जि॒ह्वाम् | अवि॒िदाम । गुह्यम् । सः । आयु॑ः । आ । अ॒गा॒त । सु॒र॒भिः । वसा॑नः । भ॒द्राम् । अ॒ः । दे॒वऽहु॑तिम् । नः॒ः । अ॒द्य ॥ वेङ्कट० साधुम् अकरोत् यज्ञम् अस्माकम् । अव यशस्य गुह्याम् जिह्वाम् वयं लब्धवन्तः | सः देवैः प्रत्तम् आयु: वसानः सुगन्धः आ जगाम । भजनीयम् च अकरोत् अस्माकम् इमं यशम् अय इति ॥ ३ ॥ तद॒द्य वी॒ाचः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ अ॒भि दे॒वा असा॑म । ऊर्जाद उ॒त य॑ज्ञयास॒ पश्च॑ जना॒ मम॑ ह॒ोत्रं जु॑पध्वम् ॥ ४॥ तत् । अ॒द्य । वा॒चः । प्र॒थ॒मम् । म॒य॒ । येन॑ । असु॑रान् । अ॒भि । दे॒वाः । असा॑म । ऊर्ज॑ऽअदः । उ॒त । य॒नि॒यास॒ः । पञ्च॑ । जना॒ाः । मम॑ । ह॒हो॒त्रम् | जु॒प॒ध्व॒म् ॥ ४ ॥ वेङ्कट० तत् इदानीम् वाचः प्रथमम् अहम् मसीय उच्चारयामि, येन वयं स्तोतारः असुरान् अभि भवेम । किं तवाचः प्रथममित्याह – ऊर्जादः इति । हे अन्नादः ! अपि च यज्ञियाः ॥ ५ पच जनाः 1 देवादयः ! मम होत्रम् सेवध्वम् । एवं हि उच्यमाने अग्निम् अनुमन्यन्ते सर्व इति ॥ ४ ॥ पञ्च॒ जना॒ मम॑ ह॒ोत्रं जु॑पन्त॒ गोजा॑ता उ॒त ये य॒ज्ञिया॑सः । पृ॒थि॒त्री नः॒ः पार्थि॑वात् प॒ात्वँह॑सोऽन्तरि॑क्षं दि॒व्यात् पा॑त्व॒स्मान् ॥ ५ ॥ पञ्च॑ । जना॑ः । मम॑ । ह॒हो॒त्रम् । जु॒ष॒न्ता॒म् । गोऽजा॑ताः । उ॒त । ये । य॒ज्ञिया॑सः । पृ॒थि॒वी । नः॒ः । पार्थि॑बात् । पा॒तु॒ | अंह॑सः । अ॒न्तरि॑क्षम । दि॒व्यात् । पातु । अ॒स्मान् ॥ ५॥ घेङ्कट० पञ्च जनाः मम होनम् सेवन्ताम् भूमेजताः अपि च ये' यशाः | पृथियो अस्मान् पार्थिवात् आाहन्तुः परिरक्षतु, अन्तरिक्षम् अन्तरिक्ष्यादिति ॥ ५ ॥ ' इति अष्टमाष्टके प्रथमाध्याये प्रयोदशो वर्गः ॥ तन्तु॒ त॒न्त्रन् रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् । अनु॒ल्व॒णं च॑यत॒ जोग॑वा॒मयो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जन॑म् ॥ ६॥ ३४९१ तन्तु॑म् । त॒न्वन् । रज॑सः । भा॒नुम् । अनु॑ । इ॒हि॒ । ज्योति॑ष्ट॒तः । प॒थः । रक्ष । धि॒या । कृ॒तान् । अ॒नु॒ल्व॒णम् । व॒य॒त॒ । जोशु॑वाम् | अप॑ः । मनु॑ः । भ॒त्र॒ । ज॒नय॑ । दैव्य॑म् । जन॑म् ॥ ६॥ १-१. "रोन्यज्ञ' मूको. २. था. (३,८) ग्याख्यानं द्र. ७. यज्ञीयाः मूको. ६. पव मूको. ७. मनुष्या वि झाँ ३. अद्य वि.. ८-८. मेचवि. ४. 'मायाद विर अ ९-९. नास्ति मको.