पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाध्ये [ ८, १ व १२, पवनाः अयाति इति ॥ ५ ॥ यथा कुर्वन्त शात्मानं पुनश्च होतारम् अकुर्वन् देवाः सञ्चाप्तिरेवो- चरया दर्शयति ॥ त्रीणि॑ श॒ता त्री स॒हस्र॑ण्य॒ग्नं॑ि वि॒शच॑ दे॒वा नव॑ चासपर्यन् । औँक्ष॑न् घृ॒त्रस्तु॑णन् ब॒हि॑िर॑स्मा॒ आदि॒द्धोता॑रं॒ न्य॑साद॒यन्त ॥ ६ ॥ श्रीणि॑ ॥ श॒ता ॥ श्री । स॒द॒ता॑णि । अ॒ग्निम् । नि॒शत् । च॒ । दे॒वाः 1 नवं॑ । च॒ । अ॒सप॒र्य॑न् । औक्ष॑न् । घृ॒तैः । अस्तृ॑णन् । ब॒र्हि 1 अ॒स्मै॒ । आत् । इत् । होता॑रम् | नि । अ॒स॒द॒य॒न्त॒ ॥ ६ ॥ बेङ्कट० पूर्व ( ऋ३,९,१ ) व्याख्याता ॥ ६ ॥ इति अष्टमाष्टके प्रथमाध्याये द्वादशो वर्ग. n [ ५३ ] 'देवा ऋपय, चतुर्थीपञ्चम्यो सौचीकोऽग्निपि । अग्निर्देवता, चतुर्थीपञ्चम्योर्देवा । थापा पक्ष अष्टमीच त्रिष्टुभ शिष्टा जगत्य यमैच्या॑म॒ मन॑सा॒ स॒ोई॑यमागा॑य॒ज्ञस्य॑ वि॒द्वान् परु॑पश्चिवि॒त्वान् । स नो॑ यक्षद् दे॒वता॑ता॒ यजी॑या॒ान् नि हि पत्स॒दन्त॑र॒ः पूर्वी अ॒स्मत् ॥ १ ॥ यम् । ऐच्छ॑म । मन॑सा । स । अ॒यम् । आ । अ॒गा॒त् । य॒ज्ञस्य॑ वि॒द्वान् । परु॑षः । च॒क॒त्वान् । स । न॒ । य॒क्ष॒त् । दे॒न॒ऽता॑ता । यजी॑वान् । नि । हि । स॒त्स॑त् । अन्त॑र । पूर्वैः । अ॒स्मत् ॥१॥ वेङ्कट० यम् अन्विष्टवन्त वयम् मनसा, स अयम् अग्नि आ लगाम यज्ञं जाननू यज्ञस्य रूपि चिकिवान्, सः लस्मान् यज्ञनु यज्ञे यष्टतम 1 नि असीदत् हि प्रागेव अस्मद्गमनात् आगत्य मनुष्याणाम् अस्माक च अन्तरः मध्ये सञ्चरनिति ॥ १॥ अरा॑धि॒ होता॑ नि॒षा यजा॑यान॒मि प्रयास सुधिंतानि॒ हि ख्यत् । यजा॑महि॑ य॒ज्ञिया॒ान् हन्त॑ दे॒वाँ ईमा ईट्यो आज्ये॑न ॥ २ ॥ 1 अरोधि । होता॑ 1 नि॒ऽमदा॑ । यजी॑यान् । अ॒भि । प्रयोसि | सु॒ऽधि॑ितानि | हि | ख्यत् । यजा॑महै । य॒ज्ञिया॑न् । इन्ते । दे॒वान् | ई | ईस्यन् | आज्जैन ॥ २ ॥ घेङ्कट० अभूत् होना निदनेन यष्टतम शीघ्रम् देवान् हविया, ईहामहे "घ हूयमानान् इति मन्यमान. ॥ २ ॥ अभि पश्यति हवींषि सुनिदिवानि 'यजामहै यज्ञियान् ईडयान् स्तोत्रेण प्रयात्रानुयाजादीन् केवलेन आज्येन १.१. नाहित हो २ "वन् ननन् दि . मो. ९०५ बेटांव, डा. 4 किमन्यमान वि ३. पह विवि मनभू