पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् त्वं विश्वा॑ दधिषे॒ केव॑लानि॒ यान्या॒ाविया॑ च॒ गुह॒ वसू॑नि । काम॒मिन्मे॑ मघव॒न् मा वि ता॑री॒स्त्वमा॑ज्ञाता त्वमि॑न्द्रासि दा॒ता ॥ ५ ॥ त्वम् । विश्वा॑ । द॒धि॒षे॒ । केव॑लानि । यानि॑ । आ॒विः । या । च॒ । गुहा॑ । वसू॑नि । काम॑म् । इत् । मे॒ । म॒घव॒न् । मा | वि | सारीः । त्वम् । आ॒ऽब़ाता | त्वम् । इ॒न्द्र॒ | अ॒सि॒ । दाता ॥ सू५४, मं ५ ] ३४९५ वेङ्कट त्वम् व्यासानि धारयसि सर्वणि यानि वसूनि आविर्भूतानि, यानि च गुहायाम् निहितानि तानि । तथा सति मदीयम् कामम् मा हिंसी: मघवन् । त्वम् भाभिमुख्येन जानासि अभिलषितम् | त्वम् इन्द्र ! असि दाता च तदिति ॥ ५ ॥ यो अद॑धा॒ाज्ज्योति॑षि॒ ज्योति॑र॒न्तर्यो असृ॑ज॒न्मधु॑ना सं मधूनि । अध॑ प्रि॒यं शूप॒मिन्द्रा॑य॒ मन्म॑ ब्रह्म॒कृतो॑ बृ॒हदु॑षथादवाच ॥ ६ ॥ अ॒वाचि॒ ॥ ६ ॥ यः । अद॑धात् । ज्योति॑िपि । ज्योति॑िः । अ॒न्तः । यः । असृ॑जत् । मधु॑ना । सम् | मधूनि । अधि॑ । प्रि॒यम् । शू॒षम् । इन्द्रा॑य । मन्म॑ । ब्र॒ह्म॒ऽकृत॑ । बृ॒ह॒ऽउ॑क्थात् । वेङ्कट० यः इन्द्रः अधात् आदित्यादिके ज्योतिषि अन्तः ज्योतिः, यः च रसेन मधूनि । सम्प्रति तस्मै इन्द्राय प्रियम् बलकरम् स्तोत्रम् ब्रह्मकृतः भत्तः प्रादुर्भूतमिति ॥ ६ ॥ " इति अष्टमाष्टके प्रथमाध्याये पञ्चदशो वर्गः ॥ सम् असृजत् मधुरेण बृहदुक्थात् अवाचि [ ५५ ] "बृहदुक्थो वामदेव्य ऋषिः । इन्द्रो देवता | त्रिष्टुप् छन्दः । दूरे तन्नाम॒ गुह्यं परा॒चैर्यत् त्वा॑ स॒ते अह॑येतां वयो॒ोधे॑ । उद॑स्तनाः पृथि॒वीं द्याम॒भीके भ्रातु॑ः पुत्रान् म॑घवन् तित्विप॒ाणः ॥ १ ॥ दु॒रे । तत् । नाम॑ । गुहा॑म् । प॒रा॒चैः । यत् । त्वा॒ । ते इति॑ । अव॑ये॒ताम् । व॒यः॒ऽधै | उत् । अ॒स्त॒भ्ाः। पृथि॒वम् । द्याम् । अ॒भीके॑ । भ्रातु॑ः । पुत्रान् । म॒घऽव॒न् । ति॒वि॒िपाणः ॥१॥ । १. नास्ति वि. १. च... वि. म. ३. ति च वि. ५.९. नाहित मूको. ६. पराचीन वि अॅ. ७. अनाः सिनि अत्तानि श्र ४३७ बेङ्कट० दूरे तत् शरीरम् गुदम् पराची मनुष्याणाम् । यदा त्वा अनावृष्टया भीते द्यावापृथिव्यौ अयेताम् भन्नस्य निधानार्थम् तदानीं तेन शरीरेण उत् अस्तनाः द्यावापृथिव्यौ तव समीपे ४.४. तु. ऋ १०, १२०, ३० भ'; अनाति वि