पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८७५ ऋग्वेदे सभाभ्ये [ प्रऽसू॑तः । म॒क्षम् । अ॒करम् । च॒रौ । अपि॑ । स्तोम॑म् । चु। इ॒मम् | प्रथमः । सु॒ते । स॒तेन॑ । यदि॑ । आ । अ॒ग॑मम् ॥ वा॒ान् । प्रति॑ । वि॒श्वा॒ामि॒त्र॒जम॒द॒ग्नी॒ इति॑ । । बेङ्कट० प्रसूतः भक्षम् अपि अहम् अकरम् अम्मिन् ते लगे चरणीये चरण स्तोमम् च इमम् मुख्यः सूहि उन् मृजे स्वीकरोमि । अभियुते सोमे दानाय यातदान हे विश्वामिनजमदग्नी । प्रतिष्ठापयामि गृहे इति, त्वम् इन्द्र! बृ इति अष्टमाष्टके अष्टमाध्याये पञ्चविंशो वर्गः ॥ [ १६८ ] 'अनिलो वातायन ऋषिः । वायुर्देवता | त्रिष्टुप् छन्दः । वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने॑ति स्त॒नय॑न्नस्य॒ घोष॑ः । दि॒वि॒स्पृ॒ग्या॑त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो ए॑ति पृथि॒व्या रे॒णुमस्य॑न् । बात॑स्य । नु । म॒हि॒मान॑म् | रथे॑स्य | रु॒जन् । ए॒ति॒ । स्त॒नय॑न् । अ॒स्य॒ । दि॒वि॒ऽस्पृक् । य॒ाति॒ । अ॒रु॒णानि॑ । कृ॒षन् । उ॒तो इति॑ । ए॒त । पृथि॒व्याः वेङ्कट० अनिलो वातायनः । वात्स्य क्षिप्रम् महिमानम् रहेितुः प्रवीण स्तनयन् अस्य घोष. दिवं स्पृशन् गच्छति तत्र अरुणानि रजांसि पृथिव्याः पांमुम् क्षिपन् इति ॥ १ ॥ सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्टा ऐनँ गच्छन्ति॒ सम॑नं॒ न यो तानि॑ः स॒युक् स॒रथे॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राज सम् । प्र । ईर॒ते । अनु॑ । वात॑स्य । वि॒ऽस्याः । आ । एनम् । गच्छन्त ताभि॑ः । स॒ऽयुक् । स॒ऽरथे॑म् । दे॒वः । ई॒यते॒ । अ॒स्य । विश्व॑स्य । भुव॑न बेइट० बावम् अनु मम् पश्यन्ति नियुतः आगच्छन्ति च एनम् ताभिः सयुतः मरयम् देवः गछति अस्य विश्वस्य भुवनर विहा" इति ॥ २५ अ॒न्तरि॑धे प॒थिभि॒रोय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाह॑ः अ॒पः॑ सखा॑ प्रथम॒ज्ञा ऋ॒तावा॒ा के सज्मा॒तः कृत॒ आ च॑भू अ॒न्तरि॑श्लॆ । प॒थिऽभि॑ः । ई॑ये॑मानः । न । नि । नि॒शते॒ । कृ॒त॒मत् । चुन अ॒पाम् । स । प्र॒द॒ऽज कं| त्रि॒ित् । I कु 31.बमा अनु पूरितः पाठ . मुझे नमूझे 6. मूझे ● २. म मूडी मूरो.