पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८५६ ऋग्वेदे समाप्ये [ अ ८, अ ८ व २५ । प्रभू॑त । भ॒क्षम । अकरम् । च॒रौ | अपि॑ि । स्तोम॑म् । च॒ इ॒मम् | प्रथम | सूरि | उत् | मजे सु॒ते । स॒तेन॑ । यदि॑ । आ । अ॒ग॑मम् । अ॒म् । प्रति॑ वि॒श्यामि॒त्र॒जमदग्नी इति॑ । दमे॑ ॥ ४ ॥ वेङ्कट० प्रसूत भक्षम् अपि बदम् अकरम् अस्मिन् वे 'चरी चरणीये चरुणा वा युफे यज्ञ, स्तोमम् च इमम् मुख्य सूरि उन् मृजे स्वीकरोमि । अभिते सोमे दानाय यदि आ गयम् वाम् तदानीं हे विश्वामिनजमदग्नी । प्रतिष्ठापयामि गृह इति, त्वम् इन्द्र मूहीति वाक्यप 'इति अष्टमाष्टके अष्टमाध्याये पञ्चविंशो वगं ॥ [ १६८ ] 'अनिलो वातायन ऋषि । वायुर्देवता | त्रिष्टुप् छन्द । . बात॑स्य॒ नु म॑हि॒मानं॒ रथे॑स्प रु॒जन्ने॑ति स्त॒नय॑नस्य॒ धोप॑ । दि॒वि॒स्पृग्या॑त्यरु॒णानि॑ कृ॒ष्यन्नु॒तो ए॑ति पृथि॒व्या रे॒णुमस्य॑न् ॥ १ ॥ त॑स्य । नु॒ । म॒हि॒मान॑म् । रथ॑स्य | रु॒जन् । ए॒ति॒ | स्व॒नय॑न् । अ॒स्य॒ । घोप॑ । दि॒विँ॒ऽरपृक् । य॒ाति॒ । अ॒रु॒णानि॑ कृ॒ण्वन् । उ॒तो इति॑ । ए॒ति॒ । पृथि॒व्या । रे॒णुम् । अस्य॑न् ॥१॥ वेङ्कट० अनिलो वातायन । चान्स्य क्षिप्रम् महिमानम् बहतु ' प्रवीमि – भञ्जन् वृक्षान् एति स्तनयन् अस्य घोष | दिव स्पृशन् गच्छति सत्र अरुणानि रजांसि कृण्वन् | अपि च गच्छति पृथिव्या पांसुम् क्षिपन् इति ॥ १ ॥ सं प्रेर॑ते॒ अनु॒ पत॑स्य वि॒ष्टा ऐनँ गच्छन्ति॒ सम॑नं॒ न योपा॑ः । ताभि॑ स॒युक् स॒रथे॑ दे॒व ई॑यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ॥ २ ॥ सम् । प्र । ई॒र्व॑ते॒ । अनु॑ । त॑स्य । वि॒ऽस्था । आ । ए॒न॒म् । ग॒च्छ॒न्ति॒ सम॑नम् । न । यो । । स॒ऽयुकू । स॒ऽरथ॑म् । दे॒व । ई॒यते॒ | अ॒स्य | निश्व॑स्य | भुन॑न॒स्य | राज ॥ २ ॥ 4 · पेट पातम् अनु सम्स्यन्ति नियुत आगच्छन्ति च एनम् समनम् इव पति स्त्रिय | ताभि सयुन सरथम् देव गच्छति अस्य विश्वस्य भुवनस्य राना । यद्वा आप विश" इति ॥ २ ॥ को अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि नि॑शते कत॒मच्च॒नाः । अ॒पां सखा॑ प्रथम॒ज्ञा ऋ॒तावा॒ा के सज्जा॒तः कृ॒त्त॒ आ व॑भू॒न ॥ ३ ॥ अ॒न्तरि॑शॆ । प॒थिऽभि॑ । ईय॑मान । न । नि । निशते॒ । त॒मत् । च॒न । अह॒रिति॑ । अ॒पाम् । सर्वा॑ ॥ प्र॒य॒म॒ऽजा । ऋ॒त । | स्त्रि॒त् | जा॒त । त॑ । आ । ब॒भुव॒ || ३ || ३-३. नाहित भूको ४. रहिनु बाने को सा अनु पूरित पाठ ५. नमूहो ६. भैरवा मूको २. श्मा मूको, ७. दिवा मूको