पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८७३ दशर्म मण्डलम् १७०, मं ३ ] वि॒ऽभ्राट् । बृ॒हत् । सु॒ऽमृ॑तम् । वा॒ज॒ऽसात॑मम् । धर्म॑न् । दि॒व । ध॒रुणे॑ । स॒त्यम् । अपि॑तम् । अ॒मि॒त्र॒ऽद्दा । वृ॒त्रऽहा । द॒स्यु॒हन्ऽत॑मम् । ज्योति॑ । ज॒ज्ञे । अ॒स॒र॒ऽहा | स॒प॒त्न॒ऽहा ॥ २ ॥ वेङ्कट० विभ्राजमानम् बृहत् सुसम्भृतम् अचसातमम्' धर्मन् दिव उदके सत्यम् अर्पितम् अमित्रहा रूप- द्रवा मतिशयेनोपक्षपयितॄणां हिंसकम् ज्योति भजायत असुरहा सपलहा' इति सूर्य॑म् भाई ॥२॥ इ॒दं श्रेष्ठ॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्द॑न॒जिदु॑च्यते बृहत् । वि॒श्व॒भ्राट् आ॒जो महि॒ सूर्यो॑ ह॒श उ॒रुप॑प्रये॒ सह॒ ओजो॒ अच्यु॑तम् ॥ ३ ॥ इ॒दम् । श्रेष्ठ॑म् । ज्योति॑षाम् । ज्योति॑ । उ॒ऽत॒मम् । वि॒श्व॒ऽजित् । धन॒ऽजित् । उच्यते । बृहत् वि॒श्व॒ऽभ्राट् । आ॒ाज । महि॑ । सूर्य॑ उ॒ज॑ । अयु॑तम् ॥ ३ ॥ वेङ्कट० इदम् श्रेष्ठम् ज्योतिषाम् ज्योति उत्तमम् विश्वजित् धनजित् च कीर्त्यते बृहत् | विश्वस्य राजकम् सेन महद सूर्य सर्वेषा दर्शनाय विस्तीर्णम् प्रथयति तथा सद् ओज बळ अच्युतम् एषाम् ॥ ३ ॥ । वि॒भ्राज॒ञ्ज्योति॑षा॒ स्वरग॑च्छो रोच॒नं दि॒वः । येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक॑र्मणा वि॒श्नदे॑व्यावता ॥ ४ ॥ वि॒ऽभ्राज॑न् । ज्योति॑षा । स्वं॑ । अग॑छ । रोच॒नम् । दि॒व । 1 येन॑ । इ॒मा । विश्वा॑ । भुव॑नानि॒ । आऽमृ॑ता । वि॒श्वक॑र्मणा । वि॒श्वदे॑न्यऽवता ॥ ४ ॥ 1 त्व दि रोधयति येन च एवमा बेङ्कट० विभ्राजन् माम् ज्योतिपा' स्वगत् अगच्छ स्वम्, प सन्ता सर्वस्य कां इमानि विश्वानि भुवनानि उदकानि भाइवानि लोका वा भारता सर्वदेवहितकर्मयुक्तेन इति ॥ ४ ॥ "इति भटमाटके अष्टमाध्याये भष्टाविंशो वर्ग १ ॥ [ १७१ ] "इटो भागद ऋषि | इन्हो देवता गायत्री छ 1. ४म मूडो, २० . मूडो, ६ज्योति: मूडो. 11. नाहित मूको, 11-11 त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्राव॑ः सु॒ताव॑तः । अनु॑णोः स॒ोमिनो इच॑म् ॥ १ ॥ । आ॒व॒ | सु॒तऽवैत । अो । सु॒मन॑ | इन॑म् ॥ १॥ अन् । त्यम् । इ॒टते । रथे॑म् । इन्द्र॑ । वेङ्कट० "इये भार्गवः ॥ त्वम् ९५म् इटनामधेयस्य मम रथम् इन्द्र] प्रभरक्ष अभियुवमोमस्य । अशुभो च सोमबत मम दानम् इति ॥ ५,१५, २, नाहि मूडा. ● मू7 मुका. १९ . 4. मस्त मू ८. मूडो नमू १. दम् मूडो. तमूको.