पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १५७, मं २ ] दशमं मण्डलम् ३८५७ बेकूट० भुवन आप्त्यः । इमानि क्षिप्रम् भुवनानि वयं साधयामः | अस्माकम् इन्द्रः च विश्वे च देवा: सानि साधयन्तु इति ॥ १ ॥ य॒ज्ञं च॑ न॒स्त॒न्त्रं॑ च प्र॒जां चा॑दि॒त्यैरिन्द्र॑ः स॒ह चक्ऌपाति ॥ २ ॥ य॒ज्ञम् । च॒ । नः॒ । त॒न्व॑म् । च॒ | प्र॒ऽजाम् | च॒ । आ॒दि॒त्यैः । इन्द्र॑ । स॒ह । च॒क्लृपाति॒ ॥२॥ बेङ्कट० यज्ञम् शरीरम् पुत्रम् च अस्माकम् इन्द्रः आदित्यैः सह कल्पयतु इति ॥ २ ॥ आ॒दि॒त्यैरिन्द्र॒ सम॑णो म॒रुद्भि॑र॒स्माकं॑ भू॒त्यवि॒ता त॒नूना॑म् ॥ ३ ॥ आ॒दि॒त्यैः । इन्द्र॑ः । सऽग॑णः 1 म॒रुव्ऽभि॑ः । अ॒स्माक॑म् । भू॒तु॒ । अ॒त्रि॒ता । त॒नूना॑म् ॥ ३ ॥ घेङ्कट० आदित्यैः मरुद्भिः च इन्द्रः सहितः अस्माकम् भवतु रक्षिता अङ्गानाम् ॥ ३ ॥ ह॒त्वाय॑ दे॒वा असु॑रा॒न् यदा॑यन् दे॒वा दे॑व॒त्वम॑भि॒रक्ष॑माणाः ॥ ४ ॥ ह॒त्वाय॑ । दे॒वाः । असु॑रान् । यत् । आय॑न् । दे॒वाः । दे॒व॒ऽत्वम् । अ॒भि॒ऽरक्ष॑माणाः ॥ ४ ॥ बेङ्कट० असुरान् इत्वा यदा देवाः देवत्वम् गता जगत् अभिरक्षमाणा | उत्तरत्र सम्वन्धः ॥ ४॥ प्र॒त्यश्च॑म॒र्कम॑नय॒ञ्छ्वी॑भि॒रादत् स्व॒धाम॑प॒रां पर्य॑पश्यन् ॥ ५ ॥ प्र॒त्यश्च॑म् । अ॒र्कम । अ॒न॒य॒न् । शची॑भिः । आत् । इत् । स्व॒धाम् । इ॒षि॒राम् । परि॑ । अप॒श्य॒न् ॥ घेङ्कट० तदानीम् अभिमुखम् आदित्यम् अनयन् प्रशाभिः । अनन्तरम् एवं उदकम् च गमन- शीलम् परि अपश्यन् इति ॥ ५ ॥ 'इति अष्टमाष्टके मष्टमाध्याये पञ्चदशो वर्ग. [ १५८ ] 'चक्षुः सौर्य ऋषिः । सूर्यो देवता | गायत्री छन्दः, द्वितीया स्वरा | सूर्यो॑ नो दि॒वस्पा॑तु॒ यातो॑ अ॒न्तरि॑क्षात् । अ॒ग्निर्ज॒ः पार्थि॑वेभ्यः ॥ १ ॥ सूर्यैः । नः॒ः । दि॒वः । पा॒ातु॒ । वात॑ः । अ॒न्तरि॑क्षात् । अ॒ग्निः । नः॒ः । पार्थि॑िवेभ्यः ॥ १ ॥ षेकूट० चक्षुः सौर्यः । दिवः रक्षणम् तत्रत्येभ्यो रक्षणम् इति ॥ १ ॥ जोपा॑ सवित॒र्यस्य॑ ते॒ हर॑ श॒तं स॒वाँ अहि॑ति । पा॒हि नो॑ दि॒द्युतः पत॑न्त्याः ॥२॥ जोप॑। स॒त्रि॒तः। पस्थे॑।ते। हर॑ः। श॒तम् । स॒त्रान् । अहि॑ति । पा॒हि । नूः | वि॒द्युत॑ः | पत॑न्त्याः ॥२॥ यस्य तत्र स्वभूतम् हरः तेजो बहून् सोमान् अर्हति । वेङ्कट० सेवन अस्मान् सवितः 1, पाहि अस्मान् आयुधाद पवतः शत्रोः ॥ २ ॥ १-१. मारित मूको.