पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८५८ ऋग्वेदे सभाष्ये [ अ ८, पर्व॑तः । चक्षु॑र्थाता द॑धातु नः ॥ ३ ॥ उ॒त । पर्व॑त । चक्षु॑ । धा॒ाता| दूधातु | न ॥ ३ ॥ इति ॥ ३ ॥ चक्षु॑नो॑ दे॒वः स॑वि॒ता चक्षु॑र्न उ॒त चक्षु॑ । न॒ । दे॒व । स॒वि॒ता । चक्षु॑ । न वेङ्कट० एते अस्मभ्यम् चक्षु प्रयच्छन्तु ८, १९ चक्षु॑नो॑ हि॒ चक्षु॑ते॒ चक्षु॑वि॒ख्ये॑ त॒नूभ्य॑ः । स॑ च॒दं वि च॑ पश्येम ॥ ४ ॥ चक्षु॑ न॒ | धे॑हि॒ । चक्षु॑पे । चक्षु॑ । मि॒ख्वै । त॒नूभ्य॑ | सम् | च | इदम् | वि | च | पश्ये॒ ॥४॥ वेङ्कट० चयु अस्माकम् देहि दर्शनाय | चक्षु पुत्रेभ्य च विशेषेण दर्शनाय । सम् च विश्व इदम् जगत् वयम् पश्येम इति ॥ ४ ॥ स॒सं॒दृशे॑ त्वा व॒यं प्रति॑ पश्येम सूर्य | वि पैश्येम नृचक्ष॑सः ॥ ५ ॥ सु॒ऽस॒न्दृश॑म् । वा॒ । व॒यम् । प्रति॑ । प॒श्प्रेम | सूर्य॒ नि । प॒श्ये॒म | नृचक्ष॑सः॑ ॥ ५ ॥ बेङ्कट० मुटु सम्पश्यन्तम् त्वाम् वयम् प्रति पश्येम सूर्य । विविधम् च पश्येम लौकिकाना नृणा द्वष्टार ॥ ५ ॥ 'इति अष्टमाष्टके अष्टमाध्याये पोडशो वमं ॥ [ १५९ ] खोलोमी शची ऋषि सैच देवता अनुष्टुप छन्द उद॒सौ सूर्यो अगा॒ादुद॒यं को भगः । अहं तद्वद्वला पति॑म॒भ्य॑साक्षै पिस॒हि ॥१॥ उत् | असौ । सूर्ये । अात् । उत् । अयम् । मामक अम॑ । अ॒हम् । तत् । वि॒िद॒ला । पति॑म् | अ॒भि । असाक्ष । नि॒ ॥ १ ॥ धेट० पौलोमी द्वाची बात्मान तुष्टाव उत् भगात्, कयम् सूर्य अगति । तथा मामकः श्व अयम् भग सौभाग्यम् । अहम् सत् सौभाग्य लभमाना पतिम् अभि प्राप्नुयाम् अभिभवन्तो सपनी ॥१॥ अ॒हं के॒तुर॒द्दं पूर्वाहमु॒ग्रा वि॒वाच॑नी । मभेद्नु तु॒ पति॑ः सेानाया॑ उ॒पाच॑रेत् ॥२॥ अ॒हम् | तु | अहम् । मूर्धा | अ॒हम् | उ॒प्रा । वि॒याच॑नी । गर्भं | इत् । अनु॑ । क्रतु॑म् । पति | सेहानाय । उ॒पडआच॑रेत् ॥ २ ॥ येट० अम्मूत अद्दम् उच्छिवा अदम् उद्गूणी नियाणाम् विज्ञाचनी । मम पु प्रज्ञानम् अनु उपाचाति परिसरी सहमानापा ॥२॥ मम॑ पु॒नाः च॑तु॒हणोऽयो॑ मे दुट्विा वि॒राद् । उ॒वादम॑म्म म॑नी॒या पत्यो॑ मे॒ श्लोम॑ उत्त॒मः ॥ ३ ॥ 11 माहित] मूको