पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८५६ ऋग्वेदे समाप्ये [ अ ८, अ ८, व १४. अ॒ग्निम्। हि॒न्य॒न्तु।न॒ । धियः॑ः। समि॑िम् आ॒शुम्ऽइ॑व । आ॒जिषु॑ । तेन॑ ज॒प्म॒ | धन॑मऽधनम् ॥ १ ॥ चेङ्कट० केतुरामेय | अम्रिस्तुमाकम् कर्माणि सरणशीलम् इव श्रम् युद्धेषु । तेन जयेम मर्च धनम् इति ॥ १ ॥ या गा करा॑महे॒ मन॑याग्ने॒ तवोत्या | तां नो॑ हिन्य म॒घर्त्तये ॥ २ ॥ यया॑ । गा । आ॒ऽफस॑मद्धे । सेन॑या । अ॒ग्ने॒ । त । उ॒त्या | ताम् । न॒ । हि॒न्यः॒ । म॒घत॑ये ॥ २ ॥ घेवट० गया पशुन् आकुमं सेनया अने। तव रक्षणेन रक्षितया, ताम् अस्माकम् प्रेरय धन- राभाय ॥ ॥ २ ॥ आग्ने॑ स्थूरं व॒यिँ भ॑र पृथुं गोम॑न्तप॒श्निन॑म् । अ॒धि सं॑ व॒र्तया॑ प॒णिम् ॥ ३ ॥ आ । अ॒ग्ने॒ । स्थ॒रम् । र॒यिम् । भर । पृथुम् । गोऽम॑न्तम् । अ॒श्विन॑म् । अ॒द्धि । खम् । नर्तय॑ । प॒णिम् ॥ ३ ॥ येट० आ भर | स्थूल्म् रयिम् विस्तीर्णम् गत्राश्वयुक्तम् | व्यक्त कुन् भन्तरिक्षम् समोऽभिमूर्त स्वतेजसा भ्रमय पगिम् इति ॥ ३ ॥ अग्ने॒ नक्ष॑म॒जमा सूर्ये रोहयो दि॒नि | दध॒ज्ज्योति॒र्जेने॑भ्यः ।। ४ ।। अग्ने॑ । नश्च॑नम् । अ॒जर॑म् । आ । सूर्य॑म् | रोहय | दि॒नि । दध॑त् । ज्योति॑ । जने॑भ्य ॥ ४ ॥ पेट० अजरम् नक्षत्रम् सूर्यम्स अम्म] स्वम् दिवि आ रोहय प्रयच्छन् ज्योति मनुष्येभ्य ॥४॥ अने॑ ते॒तुरि॒शाम॑सि॒ प्र॑ष्ट॒ः श्रेष्ठ॑ उपस्य॒सत् । बोध स्तो॒ने वयो॒ दध॑त् ॥ ५ ॥ अग्ने॑ वे॒तु वि॒शाम् अ॒ष्ठे । श्रेष्ठे । उपस्य॒मत् । बोधे । स्तोत्रे | वये । दधेत् ॥ ५ ॥ येइट० अमे] प्रापक विशाम् भवसि वियतमः प्रशस्यतम ममोपे सीदन् | स्तोनेमा अब्रम् प्रयच्छन् भवामीति युध्यस्व इति ॥ ५ ॥ हिमाष्टके माध्याये धनुर्दशो वर्ग ॥ [ १५७ ] 'भुवन लाए ऋयेि, माधनो वा औदन । विश्वे देवा देवता विपक्ष त्रिष्टु हुमा नुकं सुना मीपत्राचः ॥ १ ॥ इ॒माँ तु । य॒म् | गुरैना || || सिधै | थु | दूंगा ॥ १ ॥ 39 माहिती