पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १५५, मँ ३ ] दशमं मण्डलम् च॒न्तो॒ इति॑ । इ॒तः । च॒त्ता । अ॒मुतैः । स । भ्रुणानि॑ । आ॒रुप । अ॒रा॒य्य॑म् । ब्र॒ह्म॒णः । प॒ते॒ । तीक्ष्ण॑ऽशृङ्ग । उ॒ऽऋ॒पन् । इ॒हि ॥ २ ॥ वेङ्कट निरस्ता भस्मात् लोकात्, निरस्ता च अनुतः । सर्वाणि भ्रूणानि गतवती यानि भूतानि जगत् बिभ्रति तेषु सर्वेषु स्थिता । अतश्च ताम् अप्रदात्रीम् ब्रह्मण पते ! तीक्ष्ण ! उद्[भिन्दन् गच्छ इति ॥ २ ॥ अ॒दो यद्दारु॒प्लव॑ते॒ सिन्धः प॒रे अ॑रु॒षम् । तदा र॑भस्व दु॒र्हण॒ो तेन॑ गच्छ परस्त॒रम् ॥ ३ ॥ अ॒दः । यत् । दारु॑ । प्लव॑ते । सिन्धः । पारे । अ॒पुरु॒षम् । तत् । आ । र॒भ॒स्व॒ । दु॒र्हृनो॒ इति॑ दुःऽहनो । तेन॑ । ग॒च्छ॒ । पर॒ःऽत॒रम् ॥ ३ ॥ वेङ्कट० एतत् सत् दारु ८वते समुद्रस्य पारे नेतृपुरुपरहितम् तत् त्वम् आरुदस्व अलक्ष्मि! दुमुखि !, तेन गच्छ दूरम् इति ॥ ३ ॥ ३८५५ यद्ध॒ प्राच॒ीरज॑ग॒न्तोरो॑ मण्डूरधाणिकीः । ह॒ता इन्द्र॑स्य॒ शत्र॑व॒ः सर्वे॑ वृ॒द्बुदया॑शवः ॥४॥ यत् । ह॒ । प्राची॑ । अज॑गन्त । उर॑ः। म॒ण्डुर॒ऽध॒ाणः। । इ॒ताः । इन्द्र॑स्य । शत्र॑वः । सर्वै । बु॒दू॒इ॒द॒ऽया॑शवः ॥ ४ ॥ 1 बेङ्कट० यदा खलु यूयम् इन्द्रय उरसः निर्गताः असुरान् प्रति प्राची: अगच्छत हे मण्डू- रघाणिकोः !" मदकरयोनिकाः !! स्त्रियो हि भूत्वा निरगच्छन्नलक्ष्म्यः सदानीम् हताः इन्द्रस्य शनवः सर्वे जलबुद्बुदयशस्काः ॥ ४ ॥ परी॑मे गाम॑नेपत॒ पर्य॒ग्निम॑हृष॒त । दे॒वेष्व॑क्रत॒ श्रव॒ः क इ॒माँ आ द॑धर्षति ॥ ५ ॥ परि॑ । इ॒मे । गाम् । अ॒नेषत॒ । परि॑ । अ॒ग्निम् । अ॒हृषत॒ । दे॒वेषु॑ । अ॒क्र॑त॒ । श्रवः॑ः । कः । इ॒मान् । आ । द॒धर्षति॒ ॥ ५ ॥ वेङ्कट० परित नयन्ति इमे मलक्ष्मीविनाशार्थम् गाम् गृहे ज्ञातयः। परि हरन्ति च अभिम् ॥ देवेषु च कुर्वन्ति इत्रिः । क इमान् आ घर्षयति ॥ ५ ॥ " इति अष्टमाष्टके अष्टमाध्याये त्रयोदशो वर्ग. * ॥ [ १५६ ] "केतुराय ऋषिः । अग्निर्देवता गायत्री छन्द अ॒ग्निं ह॑न्वन्तु नो॑नो॒ धिय॒ः सप्ति॑मा॒शुमि॑वा॒जिषु॑ । तेन॑ जेष्म॒ धन॑धनम् ॥ १ ॥ ३. प्लते मूको 1. < भारिवस (</ऋतु. टि. वैप १०). २. 'होमिन्द मूको. ४. लक्ष्मि मूको. ५. ●रयाणि किं मूको ६. करं योनि मूक्र. ७-७. माहित] मूको.