पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८५४ पेट० निगदसिद्धेति ॥ ३ ॥ ऋग्वेद सभाध्ये येत् पूर्व ऋत॒मप॑ ऋ॒तावा॑न ऋता॒वृधः॑ । पि॒तॄन् तप॑स्पतो यम॒ ताँवि॑दे॒वाति॑ ग॒च्छतात् ।। ४ ।। ये । चि॒त् । ने॑ । ऋ॒तऽसाप॑ । ऋ॒तवन । ऋ॒त॒ऽवृधै । पितॄन् । तप॑स्वत । य॒म॒ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छतात् ॥ ४ ॥ चेट० ये चित् पूर्व अपि गच्छतात् ॥ ४॥ तपस्पृश सत्यवन्त सत्येन वृद्धा, तान् पितॄन् तपस्वत सहस्रेणीधाः करयो ये गोपायन्ति सूर्य॑म् । ऋषीन् तप॑स्वतो यम तप॒ोजाँ अपि॑ गच्छतात् ॥ ५ ॥ स॒हस्र॑ऽनी॑या । क॒वय॑ । ये । गोपा॒यन्त॑ । सुर्य॑म् । ऋषी॑न् । तप॑स्वत । य॒म॒ । त॒प॒ ऽजान् | अपि॑ । गच्छ॒तात् ॥ ५ ॥ वेङ्कट० बहुप्रणयना काय ये रक्षन्ति सूर्यम्, तान् श्रीन् तपस्वत इति ॥ ५ ॥ इति अष्टमाटके अष्टमाध्याये द्वादशो वर्ग । [ अ ८, अ ८, व १३ [ १५५ ] शिरिध्विटो भारद्वाज ऋषि अलक्ष्मीन देवता, द्वितीयातृतीयोहणस्पति, पञ्चम्या विश्वे दवा । अनुष्टुप् छन्द । अरा॑यि॒ का विटेच्छ सदान् । शि॒रिम्चठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्या चातयामसि || १ || अरा॑यि । कार्णे | ऽटे । गिरिम् | गच्छु | सान्चे॒ । । शिरिम्चैिटस्य । सम॑ऽभि । तेभि॑ वा॒ा चातयाम॒सि॒ ॥ १ ॥ तःमरी भ्रूणान् । अरायै झणस्पते॒ तीक्ष्ण॑ह॒पनहि ॥ २ ॥ 1. ४९४९ मा १ मा मो ३३ नारित मूको 1 यम ! येट० कात्यायन - 'अरायि निरिम्यठी भारद्वाजोमन द्वितीय तृतीये ब्राह्मणाये या वैश्वदो' ( अ २, १०, १५५ )। शातिदेवत्या वेति । अदानशीले ! अक्ष्णा दाण! वित्राम्ल गतिके! पर्वधम् गच्छ सदाकारिणि । शिरिबिटस्य मम ते कर्ममि श्वाम् नाशयाग | नियम ( ६, २० ) प्रष्टव्यम् इति ॥ १ ॥