पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १५३, मं ५ ] दशमं मण्डलम् ३८५३ त्वमि॑न्द्राभि॒भूर॑सि॒ विश्वा॑ जा॒तान्योज॑सा । स विश्वा॒ भुव॒ आभ॑वः ॥ ५ ॥ त्वम् । इ॒न्द्र॒ । अ॒भि॒ऽभू । अ॒सि॒ विश्वा॑ । जा॒तानि॑ | ओज॑सा । स | विश्वा॑ | भुव॑ | अ | अ॒भत्र॒ ॥५॥ बेङ्कट० तम् इन्द्र | अभिभवसि विश्वानि जातानि बलेन । स त्वम् विश्वा भूमी आ भवसि 1 अरान् इव नेमि ॥ ५ ॥ इति अष्टमाष्टके अष्टमाध्याये एकादशो वर्ग ' [ १५४ ] यमी चैतऋषिका | भाववृत्त देवता | अनुष्टुप् छन्द | सोम॒ एके॑भ्यः पवते घृनमेन॒ उपा॑सते । येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ भि॑दे॒वापि॑ गच्छ्तात् ॥ १ ॥ सोम॑ । एके॑भ्य । प॒व॒ते॒ । घृ॒तम् । एकै । उप॑ । आ॒स॒ते । येभ्य॑ । मधु॑ । प्र॒ऽधाव॑नि । तान् । चि॒त् । ए॒न । अपि॑ । ग॒च्छृतात् ॥ १ ॥ बेङ्कट० यमी । भाववृत्तम् । मृता पुरुषा यान् यान् यमेन प्रणीता गच्छन्ति मानाविधै कर्मभि । सूक्त वैश्वदेव मेन तत् यमाय यमी स्वसा कथयामास तदिद भाववृत्त नाम शौनक ( तु बृदे ८,५९ ), यामम् अपरे मन्यन्त इति | सोम एकेभ्य पवत यष्टृभ्य । अथ अपर घृतम् उप आसते तथा अपरेभ्य मधु प्रधावति तास्तान् पश्चात् मृतोऽपि कर्मभि अपि गच्छति, गच्छ त्वम् इति वेति ॥ १ ॥ तप॑सा॒ ये अ॑ना॑ध॒ष्यास्तप॑स॒ा ये स्व॑र्य॒युः । तो ये च॑नि॒रे मह॒स्ता॑भि॑दे॒वापि॑ गच्छतात् ॥ २ ॥ तप॑सा । ये 1 अ॒न॒ाघृ॒ष्या । तप॑मा । ये । स्वं॑ । य॒यु । तप॑ । ये । च॒क्रि॒रे । मह॑ । तान् । चि॒त् । ए॒व । अपि॑ । ग॒च्छतात् ॥ २ ॥ वेङ्कट० तपसा ये भवन्ति अमाष्टष्टा तपसा ये स्वर्गम् गया, · तान् चित् एव अपि गच्छतात् ॥ २ ॥ ये यु॒ध्य॑न्ते प्र॒धने॑षु॒ शूरा॑सो॒ ये त॑नू॒त्यः | ये वा॑ स॒हस्र॑दक्षिणा॒ास्ताँथिदे॒वापि॑ गच्छवात् || ३ || ये । युध्य॑न्ते । प्र॒ऽधने॑षु॒ । शूरोस । ये । तनु॒त्यज॑ । I ये । वा 1 स॒हस्र॑ऽदक्षिणा । तान् । वि॒त् । ए॒व । अपि॑ ग॒च्छना॒त् ॥ ३ ॥ ११. नास्ति मूको तप ये कृतवन्त महत्, २. याम् मुको