पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्व सभाष्ये [ अ८, अ ८, व १० वेङ्कट० 'प्रतिपक्षिणो राजानो मृध' इति बोधायन वि नहि इन्द्र अस्माकम् मृध नौग यच्छ सङ्ग्राम कर्तुमिच्छ । इति ॥ ४ ॥ अथरम् तम वम् गमय, य अस्मान् अभिक्षपयति अपे॑न्द्र॒ द्विष॒तो मनोऽय॒ जिज्यसतो व॒धम् । वि म॒न्योः शर्म॑ यच्छ॒ नरी॑यो यवया व॒धम् ।। ५ ।। अप॑ । च॒न्यः॒ । द्विषत । मन॑ । अप॑ | जिज्या॑स॒त । व॒धम् । वि । म॒न्यो । शर्म॑ । य॒च्छ॒ | वरी॑य । य॒य॒ | बुधम् ॥ ५॥ ० अहिद दियत मन | अपलहि च तुमिच्छन आयुधम् । वि यछ उपगमय माम् अभिमन्यमानस्य सुखम् | उरुतरम् आत्मीय चन्नम् यवय विसुन इति ॥ ५ ॥ इति अष्टमाष्टके अष्टमाध्याये दशमो वर्ग ॥ [ १५३ ] २ "देवनामय इन्द्रमातर ऋषिका | इन्हो देवता गायनी छन् । ई॒ह्वय॑न्तीरप॒स्य॒त्र॒ इन्द्रे॑ जा॒ातमु॒पा॑सते | भेज॒नासः॑ सु॒नीर्य॑म् ॥ १ ॥ इ॒ह्वय॑न्ती । अ॒प॒स्यु॒त्र॑ । इन्द्र॑म् | जा॒तम् । उप॑ । आ॒स॑ते॒ । भेजा॒नास॑ । सु॒ऽवीर्य॑म् ॥ १ ॥ वेङ्कट० देवनामय इन्द्रमातर पुत्रम् इव इतस्तत चल्यन्त्य कर्म इच्छन्त्य हालनम् इदम् तम् उप आमत सेवमाना सुवीर्यम् ॥ १ ॥ त्वमि॑न्द्र॒ नल॒ादधि॒ सह॑सो ज॒ात ओज॑सः । त्वं वृ॑ष॒न् घृ॒पेद॑सि ॥ २ ॥ त्वम् । इ॒त्रु । वग॑त् । अने॑ । सह॑सः॑ । जा॒त । ओज॑स । त्वम् । वृत्र॒न् । वृषा॑ । इत्॥ अ॒सि॒ ॥ चेट० त्वम् इद बलत् अधि-जात तथा सहमानात् ओनम च । ध्वम्पन्| कृष भवसि कामानाम् ॥ २ ॥ यमि॑िन्द्रामि धृत्र॒दा व्यथे॑न्तरि॑क्ष्मतिरः । उद् द्याम॑स्त॒म्ना॒ ओज॑मा ॥ ३ ॥ ‹नम् । इ॒न्द्र॒ । अ॒सि॒ । वृत्र॒ऽा । वि अ॒न्तरि॑क्षम् अ॒तिर् | उत् | चाम् अ॒स्त॒भ्ना | ओज॑सा ॥ ३ ॥ ० त्वम् ! अभियदा विस्तारिखदानसि अन्तरिक्षम् । दिवम् च उत् अम्तना दम ॥३॥ त्वमि॑न्द्र स॒जोष॑मम॒कं चि॑िमर्प बाहो । न शिवा॑न॒ ओज॑मा ॥ ४ ॥ सम। इ॒दृ॒ । स॒ऽजोष॑मन् ॥ अम्पादो। यज॑म् | शिशांन | ओज॑सा ॥ ४ ॥ ० तम् सङ्गतम् अर्धनीयम् धारयनि बहोद सीन् गभामूझे १२ मारिन मो