पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/४००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू१५२, मं १ ] दशमं मण्डलम् ३८५१ वेङ्कट० प्रातः मध्यन्दिने सायम् च श्रद्धाम् एव हवामहे । श्रद्धे! अस्मानू भोजेषु श्रद्धापय इति ॥५॥ इति अष्टमाष्टके अष्टमाध्यामे नवमो वर्गः ॥ [ १५२ ] शासो भारद्वाज ऋषिः । इन्द्रो देवता । अनुष्टुप् छन्दः । शा॒ास ह॒त्था म॒हाँ अ॑स्यमित्रखादो अदा॑तः । न यस्य॑ ह॒न्यते॒ सखा॑ न जीय॑ते॒ कदा॑ च॒न ॥ १ ॥ शा॒सः । ह॒त्या 1 म॒हान् । अ॒सि॒ अ॒मत्र॒ऽखादः । अद्भुतः । न । यस्य॑ । ह॒न्यते॑ । स॒खा॑ । न । जीय॑ते । कदा॑ । च॒न ॥ १ ॥ घेङ्कट० शासो भारद्वाजः । शासिता त्वं 'सत्यमेव महान् असि अमित्राणां भक्षयिता आश्रयं- भूतः, न यस्य हन्यते परैः रुखा, न च जीयते कदा चन इति ॥ १ ॥ स्व॒स्ति॒दा वि॒श॒स्पति॑र्वृत्र॒हा वि॑मृ॒धो व॒शी । धूपेन्द्रः ऐतु नः सोम॒पा अभयंकरः ॥ २ ॥ स्व॒स्ति॒ऽदाः । वि॒शः 1 पति॑ः । वृत्र॒ऽहा | वि॒ऽमृधः । व॒शी । वृपा॑ । इन्द्र॑ः । पु॒रः । ए॒तु॒ । नः॒ः । सोम॒ऽपाः। अभय॒म्ऽकृ॒रः ॥ २ ॥ घे० अविनाशस्य दातार प्रजापतिः वृत्रहा विशेषेण बाधकः स्वतन्त्रः | स्पष्टम् ॥ २ ॥ वि रो वि मृधो॑ जहि॒ वि वृ॒त्रस्य॒ हनु॑ रुज । वि म॒न्युमि॑न्द्रो॑ घृ॒त्र॒हन्त॒मित्र॑स्याभि॒दास॑तः ॥ ३ ॥ वि 1 रक्ष॑ः । वि 1 मृ॒ध॑ः । ज॒हि॒ | व | वृ॒त्रस्य॑ | हनु॒ इति॑ । रु॒ज । त्रि । म॒न्युम् । इ॒न्द्र॒ । घृ॒त्र॒ऽह॒न् । अ॒मिन॑स्य ॥ अ॒भि॒ऽदास॑तः॥ ३ ॥ पेट० वि जहि रक्षः। वि अदि व मृभः वि इज च शत्रो. इन्। विशहि षम् इन्द वृत्रहन्| अमित्रस्य अभिक्षमतः ॥ ३॥ विन॑ इन्द्र॒ मृघ जहि नि॒ोचा य॑च्छ पृतन्य॒तः । यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमयो॒ तम॑ः ॥ ४ ॥ वि । न॒ः । इ॒न्द्व । मू॒र्धः । जहि॒ि | नीचा | य॒च्छ्र । पृत॒न्यतः । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति । अध॑रन् । ग॒मय॒ | तम॑ः ॥ ४ ॥ ३.३.. श्या इन्द्रः इति 1. मां को २२. मास्ति को मूडो, ६. रि: हो. ५१.