पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८५० ऋग्वेदे समाप्ये श्र॒द्वया॑ ॥ अ॒ग्निः । सम् । इ॒ध्यते॒ । अ॒द्धया॑ । हु॒य॒ते । ह॒विः । श्र॒द्धाम् । भग॑स्य ॥ सु॒र्वति॑ । बच॑सा । आ । वे॒द॒याम॒मि॒ ॥ १ ॥ वेङ्कट० श्रद्धा कामायनी । श्राद्धम् । श्रद्धया अभिः मम् इध्यते । श्रद्धया हविः साधु हूयते । श्रद्धाम् भागधेयस प्रधानाङ्गे अवस्थिताम् वचसा था वेदयामः परेषां धूम इति ॥ १ ॥ प्रि॒यं च॑द्धे ददा॑तः प्रि॒यं श्र॑ते॒ दिदा॑स॒तः । प्रि॒यं भोजेषु यज्व॑स्व॒दं म॑ उदि॒तं कृषि ॥ २ ॥ प्रि॒यम् । श्रद्धे । दद॑तः । प्रि॒यम् । श्रद्धे । दिदा॑सत | प्रि॒यम् । मो॒ोजेषु॑ । यग्ने॑ऽसु । इ॒दम् | मे | उदि॒तम् | कृषि ॥ २ ॥ वेङ्कट० ते श्रद्धे| इद मदीयं वचनम् । श्रद्धे। प्रयच्छतः प्रदित्सतः प्रियम् कुरु । प्रियम् भोजकेषु यज्ञमानेषु, प्रियम् अम्माकम् उदितम् कुरु द्ध रचय ताम् इति ॥ २ ॥ यथा॑ दे॒वा असु॑रेषु अ॒द्धामु॒ग्रेषु॑ चक्रि॒रे । ए॒र्वं भॊजेषु॒ यज्व॑स्व॒स्माक॑मु॒दि॒तं कृ॑धि ॥ ३ ॥ यथा॑ । दे॒वाः । असु॑रेषु । श्र॒द्धाम् । उ॒प्रैषु॑ । च॒क्रि॒रे । ए॒त्रम् । भॊजेषु॑ । यञ्च॑ऽसु । अ॒स्माक॑म् | उ॒द॒तम् । कृ॒ध ॥ ३ ॥ चेकड० [ अ८, अ ८, ९. श्रद्धां दे॒वा यज॑माना वायुगा उपा॑सते । श्र॒द्ध ह॑द॒व्ययाकृ॑त्या श्र॒द्धयः॑ विन्दते॒ वसु॑ ॥ ४ ॥ श्रद्धाम् । दे॒वा | यज॑मानाः । वायुगौपाः । उपे । आसने । श्र॒द्धाम् । हृदुय्य॑या । आऽकृ॒त्या | अ॒द्ध | नि॒न्ते॒ वसु॑ ॥ ४ ॥ वेङ्कट० श्रद्धाम् देवाः यजमानाः वायुरक्षिता उप आसते श्रद्धाम् एव हार्द अभिजाउने श्रद्धया पुत्र विन्दते धनम् इति ॥ ४ ॥ श्रद्धां प्रादेवामदे श्रद्धां म॒ध्य॑दि॑नं॒ परि॑ । श्र॒द्धां मूर्य॑स्य नि॒श्रुनि॒ श्रद्धे श्रदा॑ये॒ह न॑ ॥ ५ ॥ श्र॒द्वाम् । प्रा॒ात । ह॒वासः॑दे॒ । श्रद्धाम् । म॒च्यदि॑नम् । परि श्रद्धा सूर्ये | मुधिं श्रद्धे । श्रत् । धापय | १६ | नः ॥ ५ ॥ १. (९,३१). २०२मो. ३. मूडी