पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १४०, मैं २ ] दशमं भण्डलम् । 1 अग्ने॑ । तव॑ । श्रवं॑ । वय॑ । महि॑ । आ॒ज॒न्ते॒ । अ॒यं॑ वि॒भा॒स॒ इति॑ विभाऽयो । बृह॑द्भानो॒ इति॒ बृह॑त्ऽभानो । शव॑सा | वाज॑म् । उ॒क्थ्य॑म् । दधा॑सि । दा॒शुषे॑ । क॒वे ॥ १ ॥ ३ घेङ्कट० अग्नि पावक । वय शब्द पक्षिवचन । अत्र वाजसनेयकम् “'अग्ने तव श्रवो चयः' इति, धूमो वा अस्य श्रवो वय स ह्येनममुग्मिलोके श्रावयति, 'महि भ्राजते अर्चयो विभावसो' इति, महतो भ्राजन्तेऽर्चय प्रभूवसवित्येतद्, 'बृहद्भानो शवसा बाजमुक्थ्यम्' इति, बल वै शवो बृहद्वानो बलनानमुक्थ्यमित्येतद्, 'दधासि दाशुषे कवे' इति, यमानो के दाश्वान् दधासि यजमानाय का इस्येतत्” ( माश ७, ३, १, १९ ) इति ॥ १ ॥ पाव॒कर्चाः शुक्रव॑च॒ अनु॑नवर्च॒ उदि॑यपि॑ भा॒नुना॑ । पु॒त्रो मा॒तरा॑ वि॒चर॒न्नुपा॑वसि पृ॒ रोद॑सी उ॒भे ॥ २ ॥ पा॒व॒कऽव॑र्चा । शु॒क्रऽव॑र्चा । अनु॑न॒ऽवर्चा | उत् । इय॒ । भा॒नुना॑ । पुत्र । मा॒तरा॑ । वि॒ऽचर॑न् । उप॑ । अव॒सि॒ । पू॒र्णाक्ष | रोद॑सी इति॑ । उ॒भे इति॑ ॥ २ ॥ वेङ्कट० शोधकतेजस्क ज्वलत्तेजरक अम्यूनतेजस्क उत् दीप्यसे भानुना | पुत्र द्यावापृथियौ विचरन् उप रक्षसि पूरयसि 'तेजसा उभे द्यावापृथिव्याविति । 'धूमेनाम् पूरयति वृष्टयमाम्' ( तु माझ ७, ३१३०) इति वाजसनेयकम् ॥ २ ॥ ३८३१ ऊर्जों नपज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑हि॒तः । त्वे इष॒ः सं दु॑ष॒र्भूरि॑वर्षसश्चि॒ित्रोत॑यो वा॒मजा॑ताः ॥ ३ ॥ ऊर्ज॑ । नृप॒ात् । जा॒ात॒ऽवे॑द॒ । सु॒शस्त | मद॑श्व | धी॒तिभि॑ । पि॒त । त्वे इति॑ । इष॑ । सम् । द॒धु॒ । भूरि॑ऽवर्षस 1 चि॒त्रऽऊ॒तय । वा॒मऽर्जाता घेङ्कट० अञ्चस्य पुत्र' जातवद ! सुष्टुतिभिहृष्टो भव कर्मेभि निहित स्वयि हवींधि सम् दधति बहुरूपा चित्ररक्षणा बामजनना ॥ १ ॥ ॥ ३ ॥ इ॒र॒ज्यन्न॑ग्ने प्रथयस् ज॒न्तुभि॑र॒स्मे रायो॑ अमर्त्य । स द॑श॒तस्य॒ वपु॑षो॒ो पि रा॑जसि पृणक्षैि सान॒सं क्रतु॑म् ॥ ४ ॥ डरज्यन् । अ॒ग्ने॒ । प्रथ॑य॒स्त्व॒ । ज॒न्तुऽभि॑ । अ॒स्मे इति॑ । राय॑ । अ॒म॒ये॒ । । । । । पृण । स॒ानसम् | ऋर्तुम् ॥ ४ ॥ वेङ्कट० अत्र वानसनेयकम् – 'मनुष्या वै जन्तवो दीप्यमानोऽम प्रथस्व मनुष्यैरित्येतन्' (माश ७, ३,१,३२ ) इति । असणासु धनानि अमर्थ दर्शनीयस्य वपुष विराजसि | सम्पर्धय भजनीयम् कम 'सनातनं ऋतुम्' ( माश ७३१,३२ ) इति वाजसनयकम् इति ॥ ४ ॥ स्टुति मूका भूको तेसोते मूको २ जात मुको 4 सन्मूको ५ वामरजना