पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३८१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८३२ ऋऋग्वेदे साभाध्ये इ॒प्रि॑मध्व॒रस्य॒ प्रचे॑तसे॒ क्षय॑न्तं॒ राध॑सो म॒हः । रा॒तिं वा॒मस्य॑ सु॒भगा॑ म॒हीमप॑ दधा॑सि सान॒सिं र॒यिम् ॥ ५ ॥ इ॒ष्व॒ता॑रि॑म् । अ॒ध्व॒रस्य॑ । प्रऽचैतसम् । क्षय॑न्तम् । राधेस । म॒ह । स॒तिम् । वा॒मस्य॑ । सु॒ऽभगा॑म् । म॒हीम् । इष॑म् । दधा॑सि । सान॒सिम् | र॒यिम् ॥ ५॥ पेट० सहकतारम् अध्वरस्य प्रकृष्टज्ञानम् निवसन्तम् भव धनस्य प्रदानाय, 'राघसि महतीम्यतेत् ( माझ ७ ३,१, ३३ ) इति वानसमेवकम्, स्वौमि इति शेष स त्व बननीयस्थ सुखरप दात्रीम् शोभननननाम् महतीम् इयम् निन्दधासि सनातनम् च रयिम् इति ॥ ५ ॥ ऋ॒तावा॑नं॒ महि॒षं वि॒श्वद॑र्शतम॒तिं सु॒म्नाय॑ दधिरे पु॒रो जना॑ः । श्रुत्क॑र्ण स॒प्रथ॑स्तम॑ त्वा गिरा दैव्यं मानु॑पा युगा ॥ ६ ॥ [ अ ८५ भ७ व २८ ऋ॒तऽवा॑नम् । म॒हि॒षम् ॥ नि॒श्वऽद॑शतम् । अ॒ग्निम् । सु॒म्नाय॑ । दधिरे॒ । पु॒र I जन । च॒त्ऽक॑र्णम् । स॒प्रय॑ ऽतमम् । न्वा॒ा | वि॒रा । दैव्य॑म् | मानु॑षा | युगा ॥ ६ ॥ चेटूट० सत्यवन्तम् महान्तम् विश्वस्य दर्शनीयम् अग्निम् यज्ञाय पुर दधिरे जना| धुर्णम् सर्वत पृथुवमम् त्वा गिरा दैव्यम्' मानुपाणि युनानि भूतानि हवन्त इति ॥ ६ n " इति अष्टमाटके सप्तमाध्याय कष्टाविंशो वर्ग १ ॥ [ १४१ ] अग्निस्तारमपि । विश्वे देवा देवता | मनुष्टुप् छन् । अग्ने॒ अच्छ॑ वृ॒त्रे॒इ न॑ प्र॒त्पर् नैः सु॒मना॑ मत्र । प्र नो॑ यच्छ विशस्पते धन॒दा अ॑मि न॒स्लम् ॥ १ ॥ अझै । अच्छै । यद॒ । इ॒छ । न । प्रत्यद् | न | सुनो । भुत्रु । प्रानु | पृष्छ । विश पत्रे घना | असि 1 न | त्वम् ॥ १ ॥ FU पेट० अनिः वापस 1 अमे। अभिन्दद इद्दल अभिमुल भक्ताम् गुमना मर प्रस्नम्पम् धनम् विशाम् ११|| दुभव अस्माकम् म् इति प्रयच्छत्वमा प्र भगः म बृह॒स्पतिः॑ । प्रदे॒गः श्रोत मृता॑ गयो दे॒ी द॑दातु नः ॥ २ ॥ ५. zau ● मुंडो रिम