पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८३० ऋग्वेद समाध्ये [ २८, ५७, २०० रा॒यः । बु॒नः । स॒म्ऽगम॑नः । वसू॑नाम् । विश्वा॑ । रू॒पा | अ॒भि । च॒ष्टे । शची॑भिः । दे॒वःऽश्व । स॒वि॒ता । स॒त्यऽध॑र्मो । इन्द्र॑ः । न । त॒स्यै॒ौ । स॒मूऽअ॒रे । धना॑नाम् ॥ ३ ॥' वेङ्कट० घनस्य मूकम् सङ्गमनः च बसूनाम् रश्मीनां विश्वानि रूपाणि अभि पश्यति प्रशाभिः देवः इव सविता सत्यकर्मा, इन्द्रः इव च तिष्ठति समामे धनलाभाय इति ॥ ३ ॥ वि॒श्वाव॑सु॑ सोम गन्ध॒र्वमापो॑ ददा॒शुषी॒ीस्तह॒तेन॒ा व्या॑यन् । तद॒न्ववे॒दिन्द्रो॑ रारण आ॑स॒ परि॒ सूर्य॑स्य परधरंपश्यत् ॥ ४ ॥ वि॒श्वऽव॑सु॒म् । स॒ौम॒ । ग॒न्धर्वम् । आप॑ः । द॒दु॒शुषः । तत् । ऋ॒तेन॑ । वि । आ॒य॒न् । तत् । अ॒नु॒ऽअवे॑त् । इन्द्र॑ः । रहाणः । आ॒स॒ाम् । परि॑ । सूर्य॑स्य । परि॒ऽधीन् । अपश्यत् ॥ ४ ॥ वेङ्कट० 'सावियं मद्दोऽमुष्मिन् ॥ ४ ॥ वि॒िश्वाव॑सुर॒भि तन्नो॑ गृणातु दि॒व्यो ग॑न्ध॒र्वो रज॑सो वि॒मान॑ः । यहा॑ घा स॒त्यमु॒त यन्न वि॒द्म धियो॑ हिन्वा॒ानो धिय॒ इन्नो॑ अव्याः ॥ ५ ॥ वि॒श्वऽय॑सु॒ः । अ॒भि । तत् । नः॒ः | गृह्णातु | दि॒व्यः । ग॒न्ध॒वः॑ः । रज॑सः । वि॒द॒मान॑ः । 1 यत् । वा । घ । स॒त्यम् । उ॒त । यत् । न । वि॒िद्म । धियैः । हि॒िन्वा॒ानः धिय॑ः । इत् । नः । अ॒व्याः ॥ येट० विश्वावसुः अभि तत् नः गृणातु अन्तरिक्ष भवः "गन्धर्व, उदकस्य निर्माता – यत् सत्यभ्, यत् च तत् सत्यं वयम् न जानीमः । कमां'ण अमानुपाणि प्रेरयन् अस्माकम् अपि कर्माणि अन्याः ॥ ५ ॥ सस्न॑मविन्द॒चर॑णे न॒दीना॒मप॑वृणोद् दुरो अश्म॑ब्रजानाम् । नामो॑ गन्ध॒वो॑ अ॒मृता॑नि वोच॒दिन्द्रो दनं॒ परि॑ जानाद॒हीना॑म् ॥ ६ ॥ 'सन॑म् । अ॒वि॒न्द॒त् । चर॑णे । न॒दीना॑म् । अप॑ । अ॒वृणोत् । दुर॑ः । अक्ष्म॑ऽत्रजानाम् । प्र । आसाम् । गुन्धर्वः । अ॒मृता॑नि । चो॒ोच॒त् । इन्द्र॑ः । दक्षि॑म् । परि॑ । जान॒ात् । अहम् ॥६॥ घेङ्कट० ब्याप्तसङ्घानाम् * नदीनाम् । अथ आसाम् नदीनाम् बदकानि मनुष्येभ्यः प्र भवोचद् विश्वावसुः इन्द्रः च उदकेन मवृहम् परि जानाति मेघानाम् मध्ये मेघम् इति ॥ ६ ॥ 'इटि भएमाष्टके सप्तमाध्याये सप्तर्विो वर्गः ॥ [१४०] 'अनिः पात्रक ऋषिः । सन् १-२ विष्टारपट्नी, परियो अग्ने त वो यो महि॑ ब्राजन् अर्चयों विमानसो । बृह॑नो॒ शव॑सा॒ वाज॑मु॒क्थ्य॑तो॒ दधा॑मि आ॒शुषे॑ कवै ॥ १ ॥ ११:११३४४ २. माहित हो 1-1. *ang f"""; हो ५५ करो. ६.६ निगमोड था. (५.१) म. श्रमिवामु .. ● अश्वतः पूर्व म ८.८.नास्तिको