पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् १३२, म ४ ] दशम मण्डलम् ३८१७ अभि-गच्छन्त । तेषाम् अस्माक धन केचन शत्रवो न मनसा गष्ठन्ति । य वा मसोऽभ्यो युवयो. प्रदाता पुष्णाति धन तस्य च इति ॥ ३ ॥ अ॒साव॒न्यो अ॑सुर सूयत॒ द्यौस्त्वं विश्वेषां वरुणासि राजा॑ । मूर्धा रथ॑स्य चारु॒न् नैताव॒तैन॑सान्तक॒धुक् ॥ ४ ॥ अ॒सौ । अ॒न्य । अ॒स॒र् । सु॒य॒त । यौ । त्वम् । विश्वे॑षाम् । वरु॒ण॒ । अ॒सि॒ । राजा॑ । मूर्धा । रथे॑स्य । च॒क॒न् । न । ए॒ताव॑ता । एन॑सा । अ॒न्त॒क॒ऽध्रुक् ॥ ४ ॥ वेङ्कट० असौ अन्य मित्र असुर|' दीप्त असूयत जनयिभ्या । त्वम् च भवसि विश्वेषाम् वरुण । राजा । सोऽय वरुण रथस्य मूर्धा अभे प्रादुर्भावम् न कामयते पापकारिण स्वल्पेनापि पापेन अन्तकाना दोग्धा | हिंसका अन्तका इति ॥ ४ ॥ अ॒स्मिन्त्स्वे॒षु॒तच्छक॑पूत॒ एनो॑ हि॒ते मि॒त्रे निग॑तान् हन्ति वीरा । अ॒वोर्वा॒ यद्धात् त॒नूष्ववः॑ प्रि॒यासु॑ य॒ज्ञिय॒ाखवी॑ ॥ ५ ॥ अ॒स्मिन् । सु । ए॒तत् । शक॑ऽपूते । एन॑ हि॒ते । मि॒त्रे । निऽग॑तान् । ह॒न्ति॒ । वी॒रान् । अ॒बो । वा । यत् । धात् । त॒नूषु॑ । अवं॑ । प्रि॒यासु॑ । य॒ज्ञिया॑सु । अथो॑ ॥ ५ ॥ वेङ्कट० अस्मिन् शकपूते मयि स्थितम् इदं पापम् मम हितकारिणि सति मित्रे देवे अभिमुख भागतान् शत्रून् सुद्ध हन्ति, यदा रक्षकयो मित्रावरुणयो प्रियषु यष्टव्येषु शरीरेषु अस इविनिंदधाति तयो अभिगन्ता अयम् ऋषि इति ॥ ५ ॥ यु॒वोहि॑ मा॒तादि॑तिरि॑चेतसा॒ा द्यौर्न भूमि॒ पय॑सा पुषूतनि॑ । अव॑ प्रि॒या दिँदष्टन॒ सूरो॑ निनिक्त र॒श्मिः ॥ ६ ॥ यु॒त्रो । हि । मा॒ता । अदि॑ति । वि॒ऽच॒त॒स॒ । यौ । न । भूमि॑ । पय॑सा । पु॒पु॒तनि॑ । अव॑ । प्रि॒या । दि॒दि॒ष्ट॒न । सूर॑ । नि॒नि॒क्त॒ । र॒श्मिऽभि॑ ॥ ६ ॥ वेङ्कट० युवयो हि माता अदिति हे विशिष्टप्रज्ञानौ । आदित्य इद भूमि , या सारेण जगत् पुनाति । रूपसिद्धि छान्दसी संदेवाह - सेय प्रियाणि अव दिशति, सुवीर्या या आरमन रश्मिभि शोधयति इति । वर्षकर्मणा हनौति मातरम् इति ॥ ६ ॥ यु॒वं ह्य॑प्न॒राज॒ावसी॑दतं॒ तिष्ठ॒द्रयं॒ न धूर्प॑दैँ चन॒र्पद॑म् । ता नः॑ क॒णूक॒यन्ती॑र्नृमेध॑स्तत्रे॒ अंह॑सः सु॒मेध॑स्तत्रे॒ अह॑सः ॥ ७ ॥ ३. अस्तूयने मूको 1. तत्र वो भूको २ तु ऋ२, २७, १०, २८, ७, ७,३६ २ प्रभु नास्ति मुको ७. °मि श्व मूको ८. यमूको ३ राजा असि मूको. ५. कारयते मूको, ६ बात भूको