पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८१८ ऋग्वेदै सभाष्ये [ अ ८, क्ष ७, व ३०० यु॒वम् । हि । अ॒प्न॒ऽराजो॑ । असी॑दतम् । तिष्ठेत् । रर्थम् । नः ॥ ध॒ऽसद॑म् । व॒न॒ऽसद॑म् । ता. । नः॒ः । कृ॒णुक॒ऽयन्तो॑ । नु॒ऽमेधंः । तत्रे | अह॑सः । सु॒ऽमेध॑ः । त॒न्त्रे॒ | अंह॑सः ॥ ७ ॥! बेङ्कट० युवाम् हि कर्मणा राजानौ असीदतम् । तौ भवन्तौ आातिष्ठति च भयम् ऋषिः स्थम् इव दृढायां धुरि सीदन्तम्' हदकाष्ठ भाधारभूत स्थितम् । ताः भस्मान् कामयमानाः प्रजाः नृमेधपुनः सुमेधाः शकपूतः शत्रो परिरक्षितवान् इति || ७ || इति अष्टमाष्टके ससमाध्याये विंशो वर्ग. ॥ [ १३३ ] 'सुदा: पैजवन ऋषि | इन्द्रो देवता | शकरी छन्दः, ४०६ महातयः त्रिष्टुप् प्रो च॑स्मै पुरोर॒थभिन्द्रा॑य पर्चत । अ॒भीकै चिदु लोक॒कृत् संगे स॒मसु॑ वृत्र॒हास्माकं बोधि चोदता नभ॑न्तामन्य॒केष न्याका अधि॒ धन्व॑सु ॥ १ ॥ प्रो इति॑ । सु । अ॒स्मै॒ । पु॒र॒ ऽर॒घम् । इन्द्रा॑य | शू॒घम् | अर्चत । अ॒भीके॑ । चि॒त् । ऊँ इति॑ । लो॒क॒ऽकृत् । स॒मूऽगे । स॒मनु॑ । वृ॒त्र॒ऽदा । अ॒स्माक॑म् । चो॒ोधि॒ ॥ चो॒ोदि॒ता । नम॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥ १ ॥ चेट० सुदाः पैजवनः । प्र अर्चत स्तोतार. ! रथस्य पुरः अस्मै इन्द्राय प्रियकरं स्तोत्रम् । स त्वम् इन्द्रः सङ्ग्रामे स्थानस्य कर्ता कलहेपु' इतरेतरसने उपद्रवस्थ हन्ता अस्माकम् एव तो बुध्यस्व चोदिता गच्छन्तु अन्येषां भवन्तु इति ॥ १ ॥ शत्रूणाम् धन्वसु स्थिताः ज्याकाः, विविधता , त्वं सिन्धु॒रवः॑स॒जोऽप॒राच॒ो अह॒नाम् । अ॒श॒त्रुारि॑न्द्र जज्ञेषे॒ विश्वे॑ पुष्यसि॒ वायें तं त्वा पर ध्वजामहे नभ॑न्तामन्य॒केप ज्या॒ाका अधि॒ धम॑सु ॥ २ ॥ श्यम् । सिन्ध॑न् । अव॑ । अ॒सृजः । अ॒घराच॑ः । अह॑न् । अहि॑म् । अ॒रा॒ः ॥ इ॒न्द्र॒ । ज॒ज्ञषे॒ । विश्व॑म् | पृ॒थ्य॒सि॒ | वार्य॑म् | तम् । स । परि॑ अ॒न्य॒केषः॑म् | ज्या॒नाः । अधि॑ ॥ धन्ऽसु ॥ २ ॥ पेट० वम् सिन्धून् इमं छोकं 'प्रति अव असृजः मधोमुखान् अहम् च अवमि इन्द्रई, विश्वम् ११. से मूको. २. ६. ५. डिम्मूझे. मुझे, इतवामसि | अश प्रत्यति परणीयं धनम् | तमू १० त्वा वयम् परि स्वजाम इति ॥ २ ॥ फो. अ. स्व॒जामहे । नभ॑न्ताम् । ३.३. नास्ति को ७. ३०४० मा रमित्र राटि भरमै मूको, १९ ८.