पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८१६ ऋग्वेदे सभाप्ये [ अ ८, अ ७, व १९ तस्य॑। उ॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सो॑म॒न॒से । स्या॒म॒ । स॒ । सु॒ऽत्रामा॑ । स्व॒ऽन् । इन्द्र॑ । अ॒स्मे इति॑ | आ॒रात् । चि॒त् । द्वेप॑ । स॒नु॒त । यु॑यो॒तु॒ || पेट० गतेति ( ऋ ६,४७,१३द्र. ) ॥ ७ ॥ इति अष्टमाष्टके सप्तमाध्याये एकोनविंशो वर्ग ? | [ १३२ ] पूतो नार्मेध ऋषि । मित्रावरुणो देवता, भावापा चुभूभ्यश्विन । विरारूपा द न्यसारिणी, २,६ प्रस्तारपत्ता, ७ महासतोबृद्दती । ईज्ञानमिद् द्यौर्मूर्तासुरीजानं भूम॑िर॒भि प्र॑भूपणि॑ि । ईमानं॑ दे॒नाय॒श्विना॑व॒भि सुम्ने॑वर्धताम् ॥ १ ॥ ई॒जानम् । इत् । यौ । गुर्तऽवे॑षु॒ जनम् । भूमि । अ॒भि । प्रऽभूषण । ईजानम् । देवौ । अ॒श्विनो॑नौ॑ । अ॒भि । सुम्नै । अ॒वर्धताम् ॥ १॥ ० शकपूढो नार्मेध इजानम् ध्रुव द्यौ उद्गृणधना अभि-वर्धयति । ईजानम् एक भूमि अभि वर्धयति प्रभुत्वमक्षनेच्छया । ईनानम् देवो आश्वनी अभि वर्धयत सुखै ॥ १ ॥ ५ ता चौ मित्रापरणा धार॒पति॑क्ष सुपु॒म्नेपि॑त॒त्यवा॑ यजामसि । युरोः ब्र॒ाणाय॑ स॒रये॑र॒भि ष्या॑म र॒क्षस॑ ॥ २ ॥ ता । बाम् । मि॒ित्रायणा । धार॒यत्क्षिती इति धार॒यत्ऽक्षिती | सुसुम्ना | दृषिन॒श्वतो । य॒जामसि । युगे । प्र॒ाणाय॑ । स॒न्वै । अ॒भि । स्याम॒ ऽ र॒क्षस॑ ॥ २ ॥ यो वामू मिश्रावणो प्रियमाणमनुष्यों सुसुखौ धनस्य इटस्वेन बजाम युषयोः कर्म कुर्वाणाय क्रियमाणे मुख्य अभि भवेम रक्षांसि इति ॥ २ ॥ अघा॑ चि॒न्नु पद्दिधि॑िषामहे वाम॒भि प्रि॒यं रेक्ण॒ः पत्य॑मानाः | ढाँ वा यत् ए॒ष्य॑ति॒ रेक्श॒: सम्र॒न्नरस्य म॒घानि॑ ॥ ३ ॥ नये॑ । चि॒त् । नु । यत् । दिधिषामहे | वा॒म् | अ॒भि । प्रि॒यम् । रेवणे । पय॑माना । द॒द्वान् । या । यत् । पुष्प॑ति । वर्ण । सम् । ॐ इति । आ॒हुन् । नवि॑ अ॒स्प॒ । म॒घानि॑ ॥३॥ पेइट० ममि पर काम् वय कर्मभि धारविमिध्ठाम भवदर्यादनम् दियम् धनम् इन्छशन को ४मानुपौवि. 11 मारत हो २ नवमेय मू ६ दर