पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १३१, म॑ १ ] दश॒मं॑ म॒ण्डल॑म् न॒हि स्थूर्य॑तु॒था य॒ातमस्ति॒ नोत श्रवो॑ बिबिदे स॑ग॒मेषु॑ ! ग॒व्यन्त॒ इन्द्रे॑ स॒ख्याय॒ विप्रा॑ अश्व॒यन्तो॒ वृष॑ण॑ वा॒जय॑न्तः ॥ ३ ॥ न॒हि । स्थूरि॑ । ऋ॒तु॒ऽया । य॒तम् । अस्ति । न । उ॒त । श्रन॑ः । वि॒वि॑दे॒ । स॒मूऽग॒मेषु॑ । 'अ॒व्यन्त॑ः । इन्द्र॑म् | स॒ख्याय॑ । विप्रः । अ॒श्व॒ऽयन्त॑ः । वृष॑णम् । वा॒जय॑न्त' ॥ ३ ॥ बेङ्कट नहि स्थूलं धान्यम् ऋतुषु यातम् अस्माकं प्राप्तम् अस्ति, न अपि च मन्नम् लभ्यते आढ्य सङ्गमेषु । ततः इन्द्रम् बलिनं कुर्म इत्याद गव्यन्तः इति ॥ ३ ॥ ३८१५ यु॒र्व सु॒राम॑मश्विना॒ा नमु॑चाबास॒रे सर्वा॑ वि॒पाना शु॑भस्पती इन्द्रं॒ कर्म॑स्थावतम् ॥४॥ यु॒वम् । सु॒राम॑म् । अ॒स्त्रि॒न॒ा । नमु॑चौ । आ॒स॒रे । स 1 वि॒ऽपि॒पा॒ना । शु॒भः । प॒ इति॑ । इन्द्र॑म् 1 कर्म॑ऽसु । आ॒व॒तम् ॥ ४ ॥ घेङ्कट० युवम् सुरामम् अश्विनौ ! । सुरामशब्दः सुराशब्दपर्यायः । विपिपानौ शुभः पती 1 नमुचौ आमुरे हन्यमाने सहायभूतौ इन्द्रम् कर्मसु अरक्षतम् ॥ ४ ॥ पु॒त्रमि॑व पि॒तरः॑रो॑व॒श्विन॒ोमेन्द्रा॒ावयुः काव्ये॑द॒सना॑भिः । यत् सु॒राम॒ व्यपि॑ष॒ः शची॑भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ॥ ५ ॥ पु॒त्रमऽइ॑व । पि॒तरो॑ । अ॒श्विना॑ो । उ॒भा | इन्द्र॑ । आ॒वर्धुः | काव्यैः । द॒सना॑भिः । यत् । सु॒राम॑म् | व | अपि॑िबः । शचीभिः । सरस्वती । ला | मघऽन् । अ॒भिष्णक् ॥ ५॥ 1 ये पुत्रम् इव पितरौ अश्विनौ सभी इन्द्र अरक्षतम् कवित्वे. कर्मभिः च यदा स्वम् मघवन् ! सुराम् वि अपिमः प्रशाभिः सदानी स्वाम् अश्विनी सरस्वती च सौत्रामण्याम् इति ॥ ५ ॥ अभिपश्यन् इन्द्रः सुत्रामा स्ववाँ अवभिः सु॒मृळीको भ॑वतु वि॒श्ववे॑दाः । चाध॑नां॒ द्वेषो॒ो अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ॥ ६ ॥ इन्द्र॑ः । सु॒ऽत्रामा॑ । स्व॒ऽन् । अव॑ःऽभिः । सु॒ऽमुळीकः | मनु । य॒ज्ञऽवे॑दाः । बाध॑ताम् । द्वेष॑ः । अभ॑यम् । कृ॒णोतु । सु॒वीर्य॑स्य । पत॑यः । स्याम् ॥ ६ ॥ पेट० गतेति ( ऋ ६,४७,१२. ) ॥ ६ ॥ तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्परि॑ भ॒द्रे सो॑मन॒से स्या॑म । म मुत्रामा स्वषो॑ इन्द्रो॑ अ॒स्मे आ॒राच्चि॒दद्वेष॑ः मनु॒तये॑तु ॥ ७ ॥ [[११] [८४४,१७,१६ २. मू 1.मू.१४सम् भूसं.