पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८०६ ऋग्व सभाष्ये शू॒नम् । अ॒स्मभ्य॑म् । उ॒तये॑ । बरु॑ण । मि॒त्र | अर्यमा । शर्म॑ । य॒च्छ॒न्तु 1 स॒प्रथ॑ । त्यस॑ । यत् । ईहे । अति॑ । द्विषे ॥ ७ ॥ बेङ्कट० सुखम् अस्मभ्यम् रक्षणाय वरुणादय गृहम् प्रयच्छतु विस्तीर्णम् आदित्माः, यदा पुमान् याचामहे, अति नयन्तु च शत्रून् ॥ ७ ॥ यथा॑ ह॒ त्यद्व॑मवो गौर्य॑ चित् प॒दि पि॒तामसु॑ञ्चता यजत्राः । ए॒नो ध्वस्मन्मु॑ञ्चता॒ व्य॑ह॒ प्र तर्यमे प्रत॒रं न आयु॑ः ॥ ८ ॥ [ अ ८, अ ७, व १३ यथा॑ । ह॒ । त्यत् । उ॒स॒॒ । गी॒र्य॑म् | चि॒त् । प॒दि । पि॒ताम् । अमु॑ञ्चत | य॒जत्रा । ए॒नो इति॑ । सु॒ । अ॒स्मत् । मञ्च॒त॒ | नि । अह॑ । प्र । ई॒॑ । अ॒ग्ने॒ । प्र॒ऽत॒रम् | न॒ | आयु॑ ॥ बेट० गतेति (ऋ४,१२,६ द्र ) ॥ ८ ॥ 'इति अष्टमाष्टके सप्तमाध्यावे त्रयोदशो वर्ग [ १२७ ] शिक: सौभर रात्रि भारद्वाजी ऋषि | रानिर्देवता गायत्री छन्द है। रानि॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्यक्षः । श्वा॒ अधि॒ श्रियो॑ऽधित ॥ १ ॥ | अर्ध | श्रियं । अ॒धित ॥ १ ॥ रा। वि । अ॒ख्य॒त् । आ॒ऽय॒क्ती | पुरुया | देवी | अ॒क्षमै पेट० कुशिक सौभर । रात्रि विपश्यति आगता बहून् देवी अक्षभि नक्षप्रारमकै सर्वाच श्रिय. भारमनि निघतं इति || १ || ओ अम॑र्त्या दे॒च्युद्वत॑ः । ज्योति॑पा बाधते॒ तम॑ ॥ २ ॥ आ ॥ उ॒रु ॥ अ॒प्ता । अम॑र्त्या | नि॒यत॑ । दे॒वी । उ॒त्त॑ । ज्योति॑षा | वा॒ाध॒ते॒ तम॑ ॥ २ ॥ 1 थेट आरपतिउर अन्तरिक्षम् अमयां नित च देवी उद्धत च देशान, ज्योतिषा बाधतेम २ ११. मान्ति हो मुबह अ. } निरु॒ स्वमरमस्कृतो॒पये॑ दे॒व्या॑य॒ती । अपे हाम॑ते॒ तम॑ः ॥ ३ ॥ नि । ऊ॒ इति॑। स्वमा॑रम्।अ॒रु॒त॒ । उ॒षस॑म् दे॒वी । आ॒ऽय॒तौ । अप॑ | छत् । ऊ॒इति॑ ह॒ास॒ते॒ । तम॑ ॥ पेट० मगारम् उपमम् निकृणोति देवी भाग अपगमयति सम ॥ ३ ॥ ३ ममता मूडो, ४ो मूडो. राजे