पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्शमं मण्डलम् ३८०७ सू. १२७, मं ४ ] सा नौ अद्य यस्या॑ व॒यं नि ते॒ याम॒न्नवि॑िक्ष्महि । वृक्षै न व॑स॒तं वय॑ः ॥ ४ ॥ सा । न॒ः । अ॒द्य । य॒स्या॑ः । व॒यम् ॥ नि । ते॒ । याम॑न् । अवि॑िक्ष्महि । वृक्षै । न । व॒स॒तिम् । वय॑ः ॥ ४ ॥ वेङ्कट० सा नः अद्य भद्रं करोतु, यस्याः वयम् स्वभूताः तब भगमन सुखम् नि विशामदे, वृक्षे इव भावासं प्रति पक्षिणः ॥ ४ ॥ नि ग्रामा॑सो अविक्ष॒त॒ नि प॒द्वन्तो॒ नि प॒क्षिण॑ः । नि श्ये॒नास॑श्चिद॒र्थिन॑ः ॥ ५ ॥ नि । ग्रामा॑सः । अ॒वि॒क्षत॒ । नि । प॒व्ऽवन्त॑ः । नि । प॒क्षिण॑ः । नि । श्ये॒नास॑ । चि॒त् । अ॒र्थिन॑ः ॥५॥ चेङ्कट० नि अविशन्त मनुष्यसङ्घाः, निश्च पहन्तः चतुष्पाद, निच पक्षिणः, निश्च श्येनाः निद्रार्थिनः ॥ ५ ॥ य॒ावया॑ वृ॒क्यं वृ॒कं॑ य॒वय॑ स्ते॒नम॑र्म्यं । अथा॑ नः सु॒तरा॑ भव ॥ ६ ॥ य॒वय॑ । वृ॒क्य॑म् । वृक॑म् । य॒वय॑ । स्ते॒नम् । ऊ॒र्म्ये । अच॑ । नः॒ः ॥ सु॒ऽतरो॑ । भव ॥ ६ ॥ येङ्कट० पृथक् कुरु वृकीम् नृक्म् च। पृथक् कुरुच स्तेनम् रात्रे ! अस्मत्तः । अथ अस्माकम् सुतरा भव इति ॥ ६ ॥ उप॑ मा॒ा पेपि॑श॒त् तम॑ कृ॒ष्णं व्य॑क्तमस्थित । उप॑ ऋ॒णेव॑ यातय ।। ७ ।। उप॑ । मा॒ । पेपि॑शत् । तम॑ः। कृ॒ष्णम् । बिऽअ॑क्तम् । अ॒स्थि॑त॒ । उप॑ ॥ ऋ॒णाऽइ॑व । य॒तय॒ ॥ ७ ॥ वेङ्कट० पिशि: आश्लेषकर्मा | माम् उप पेपिशत् तमः नैशम् | कृष्णम् तमः विशेषेण उत्तिष्ठति । भवति रात्रिरन्ततः | वदभिप्रायाणि हे उपः । तमः ऋणानि इव पृथक् कुरु । योरूपा च ज्योतिर्वचनानि इति ॥ ७ ॥ 1 उप॑ ते॒ गावाक॑रं॑ घृणीष्व दु॑हितर्दिवः | रात्रि॒ स्तोमं॒ न ज॒ग्युषे॑ ॥ ८ ॥ उप॑ । ते॒ । गाःऽइ॑व । आ । अ॒क॒रम् । वृणी॒ष्व । दु॒हि॑त॒ः दि॒व॒ः । रात्रं । स्तोम॑म् ।न। जि॒ग्युपे॑ ॥ ८॥ पेङ्कट० उप आ करोमि स्तुती भई तुभ्यम् पशुन् इव । ता त्वम् वृणोत्र दिवः दुहितः! 1 हे रान! यथा जिग्युषे राशे स्तोत्रम् उपकुर्वन्ति तथा अहं च तुभ्यम् उपाकरम् इति ॥ ८ ॥ इति मष्टमाटके सप्तमाध्याये चतुर्दशो वर्ग [ १२८ ] विहग्य आङ्गिरस ऋषिः । विश्वे देवा देवता त्रिष्टुप् छन्दः, नवमी जगती । ममा॑ग्ने॒ वचो॑ विह॒वेष्व॑स्तु॒ व॒यं त्वेन्या॑नास्त॒न्वः॑ ए॒पेम । महो॑ नमन् प्र॒दिश॒श्चत॑स॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ॥ १ ॥ १. भ्यमहंमको. २. खां मूको. २-३. नाहित मूको, २०४७६