पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १२६,म॑ ३ ] दशम नैण्डलम् ते नूनं॑ नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । नयि॑ष्ठा उ नो ने॒षणि॒ परि॑ष्ठा उ नः प॒र्पण्यति॒ द्विप॑ः ॥ ३ ॥ ते । नूनम् । नः॒ | अ॒यम् । ऊ॒तये॑ । वरु॑ण । मि॒त्रः ॥ अ॒र्य॒मा । नयि॑ष्टाः । ऊ॒ इति॑ । नः॒ः । ने॒षण । परि॑ष्ठाः । ॐ इति॑ । नः॒ः । प॒र्षणि॑ । अति॑ । द्विप॑ः ॥ ३ ॥ चेङ्कट० ते इदानीम् अस्माकम् रक्षणाय अयम् वरुणः मित्रः अर्यमा, यत इमे नेतृतमाः अस्माकम् नेतव्ये, तथा अतिशयेन पारयितार: पारयितव्ये, अति नयन्तु द्विप इति ॥ ३ ॥ यूयं विश्वं॑ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । य॒ष्माकं॑ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषि॑ः ॥ ४ ॥ यु॒यम् । विश्व॑म् । परि॑ 1 पा॒ाय॒ । वरु॑णः । मि॒त्र । अ॒र्य॒मा । यु॒ध्माक॑म् । शर्म॑णि । प्रि॒ये । स्याम॑ । सु॒ऽप्र॒तय॒ । अति॑ । द्विप॑ः ॥ ४ ॥ वेङ्कट० यूयम् विश्वम् परि रक्षथ वरणादयः । युष्माकम् सुखे प्रिये स्याम सुप्रणयनाः । अति- तरेम च शत्रून् इति ॥ ४ ॥ आ॒दि॒त्यास॒ो अति॒ स्रिो वरु॑णा मि॒त्रो अ॑र्य॒मा । उ॒ग्रं म॒रुङ्गा॑ रु॒द्रं हु॑वे॒मेन्द्र॑म॒नं॑ स्व॒स्तयेऽति॒ द्विप॑ः ॥ ५ ॥ आ॒दि॒त्यास॑ः । अति॑ । निर्धः । वरु॑णः | मि॒त्रः | अर्य॒मा । उ॒ग्रम् । म॒रुत्ऽभि॑ः । रु॒द्रम् । हुने॑म॒ । इन्द्र॑म् । अ॒ग्निम् । स्व॒स्तये॑ । अति॑ । द्विवं॑ः ॥ ५ ॥ ३८०५ घेट्ङ्कट० अति नयन्तु उपक्षपयितॄन् इमे वरुणादयः आदित्याः । उद्गूर्णम् रुद्रम् च पुत्रैः मरुद्भिः सद हुवेम, तथा इन्द्रानी च अविनाशाय से अति 'नयन्तु अस्मान् शत्रून् इति ॥ ५॥ ● नेर ऊ॒ षु ण॑स्त॒रो वरु॑णो मि॒त्रो अ॑र्य॒मा । अति॒ विश्वा॑नि दुरि॒ता राजा॑नश्चर्षणी॒नाम॑ति॒ द्विप॑ः ॥ ६ ॥ 1 नेता॑रः । ऊ॒ इति॑ । सु 1 नः॒ः । ति॒रः । वरु॑णः 1 मि॒त्रः १ अर्य॒मा । अति॑ । विश्वनि 1 दु॒ ऽउ॒ता । राजा॑नः । च॒र्प॑णी॒नाम् । अति॑ । द्विप॑ः ॥ ६ ॥ बेङ्कट० अस्मान् शत्रुभ्यः तिरः नेतारः कल्याणं वरुणादयः । विश्वानि दुरितानि अनि मयन्तु चर्पीनाम् राजानः, अति नयन्तु शत्रून् इति ॥ ६ ॥ शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ॑र्य॒मा । शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्याम॒ो यदीम॑ह॒ अति॒ द्विप॑ः ॥ ७ ॥ 1. बरविना० मूको २. बारदि० मूको ३. अविनाशय मूको. ५. श्रुटितम् मूको. 8-8. "नयन्तीमान् मूको.