पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ८, अ ६, व १७ कश्छन्द॑सा योग॒मा वे॑द॒ धीर: कोधिष्ण्यां प्रति॒ि नाच पपाद । कमृ॒त्विजा॑मष्ट॒मं शूर॑माइ॒र्द्धरी इन्द्र॑स्य॒ नि चि॑काय॒ कः स्वि॑ित् ॥ ९ ॥ क । छन्द॑साम् । योग॑म् । आ । वेद॒ | धीरै । क 1 धिष्ण्वा॑म् । प्रति॑ । अच॑म् । ए॒पाद । छम् । अ॒लिजा॑म् । अ॒ष्ट॒मम् । शूर॑म् आ॒हु | हरी इति । इन्द्र॑स्य । न । चि॒काय॒ | क | खत् ॥ ९ ॥ ट० व सर्वेषाम् छन्दसाम् योगम् आमोति' धीर । व घा अन्तरिक्ष्याम् वाचम् प्रति पठति । पति पदिना सम । कम् वा ससानाम् ववजापू भटमम् झुरम् शाहु । क वा इन्द्रस्य अक्षौ नि चिकाय इति । सुपण इत्युत्तरम् ॥ ९ ॥ " अ॒म्या॒॒ा अन्तं॒ पये॑ने॑ चरन्ति॒ रथ॑स्य धूर्षु युक्तासो॑ अ॒स्थुः । श्रम॑स्यायं न भ॑जन्त्येभ्यो य॒दा य॒मो भर॑ति ह॒म्ये॑ हि॒तः ॥ १० ॥ भूया॑ । अन्त॑म् । परि । ए॒रे । च॒रति॒ । रथे॑स्य । धु ऽसु । युक्तास॑ अ॒स् । श्रम॑स्य । द॒ायम् । नि । भनन्ति । एम्प | यदा | यम । भव॑ति । ह॒र्म्ये | हि॒त ॥ १० ॥ ० भूम्या पर्वतम् एक रङ्गमय परि चशन्त | रथस्य च 'धू ते तिष्ठन्ति इमे ५ श्रमस्य अपन दाय दायम् उदकम् एभ्य मनुष्येभ्य दि भजति यदा नियन्ता भवति यणगृहे निहित ॥ १० ॥ [११५ ] 'वार्ष्टिद्दम्य उपस्तुतऋषि । अभिर्देवा | नगठी छन्, अष्टमी त्रिष्टुप् नवमी शकरी । चि॒त्र इच्छ्यो॒ोस्तर॑णस्य व॒क्षयो न यो मा॒तरा॑व॒प्येति॒ धात॑ने । अ॒नूधा यति॒ जीज॑न॒दधा॑ च॒ नु व॒वक्षि॑ स॒द्यो महि दूत्यं॑ चर॑न् ॥ १ ॥ चि॒त्र । दृत् । शिशो॑ । तरुणस्य | वृक्षर्थ | न | य | मा॒तये॑ । अ॒पि॒ऽति॑ । धात॑ने । अ॒नु॒धा । यदै । जीजनत॒ । अधि॑ । च॒ | तु | वनक्ष॑ स॒द्य | महि॑ । दुव्र्य॑म् | चर॑न् ॥ १ ॥ उपस्तुवाट चित्र खलु शिक्षा तरुणस्य रश्मि यहनशील, मिय शिनु जात मातरी अभि (१) न गच्छति स्तनपानार्थम् कथावर्तिता माता यदि एनं जनयति अनन्तरम् "क्षिनम् ववक्ष महन् दुग्यम् परम् इति ॥ 1 ॥ मूर्ख 1 1 इति अष्टमाष्टके पाध्याय सप्तदशो वर्ग # अ॒ग्ने॑िह॒ नाम॑ धानि॒ दन्न॒पस्त॑म॒ः सं यो वर्ना युचते॒ भस्मि॑ना द॒ता । अ॒भि॒प्र॒ष्ठरो॑ जुड़ स्वर नो न प्रोथैमानो॒ यथा॑ ॥ २ ॥ सुरण महो 9 भारोड मूहो ३बिदिनमम मूडी ● माहित मुका मुडा ३११ ३ अरुको C नियमाय मृध १३ १३ मूडा १२ जवनि गुफा ५ भूग्ण माहित मूडो