पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ११५, मैं ३ ] दशमं मण्डलम् ३७७७ अ॒ग्नि । ह॒ । नाम॑ । धा॒ायि॒ । दन् । अ॒पत॑म । सम् । य । वना॑ । यु॒वते॑ । भस्म॑ना । द॒ता । अ॒भि॒ऽप्र॒मुरो॑ । जुहा॑ । सु॒ऽअ॒ध्व॒र] | इ॒न । न | प्रोच॑मान । यत्र॑से । वृषा॑ ॥ २ ॥ · वेङ्कट० अभि खलु निहित दमयन् भरण्यं व्याप्ततम समू मिश्रयति य अरण्यानि भस्मना दम्तेन । सय अभिप्रमूर्णितया ज्वालया युक्त सुयज्ञ यूथस्य स्वामी वृषभो गोयूथेषु इव आमुखशब्द कुर्वन् भवति शुष्के यवसे इति ॥ २ ॥ स तं वो॒ो चि॑ि न द्रुपदे॑ दे॒वमन्ध॑स॒ इन्दु॒ प्रोथ॑न्तं प्र॒वप॑न्तमण॒यम् । आ॒सा वह्नं न शोचिषा॑ विर॒शिनं॒ महि॑वते॒ न स॒रज॑न्त॒मध्ये॑नः ॥ ३ ॥ तम् । च॒ । बिम् । न । दु॒ऽसद॑म् । दे॒वम् । अन्ध॑स । इन्दु॑म् । प्रोष॑न्तम् । प्र॒ऽवप॑न्तम् । अ॒र्णनम् । आ॒सा । बहि॑म् । न । श॒शो॒चिषा॑ । पि॒ऽर॒प्शन॑म् । महि॑ऽव्रतम् | न | सरर्जन्तम् | अध्वं॑न ॥ ३ ॥ । षेङ्कट० तम् स्वां 'पक्षिणम् इव' हुमे सोदन्तम् ईश्वरम् अतस्य दीप्तम् शब्दायमानम् अन्तरिक्षे इतस्तत प्रवपन्तम् मेघम् आस्पेन अभिवते अनड्वाहम् इव वाहक शोचिषा महान्तम् महाकमां णम् इव च अश्वम् मार्गान् गच्छन्तम् इति ॥ ३ ॥ वि यस्य॑ ते जयसा॒नस्या॑जर॒ धोर्न वाताः परि॒ सन्त्यच्यु॑ताः । आ र॒ण्वास॒ो युयु॑धयो॒ न स॑स्व॒नं त्रि॒तं न॑शन्त॒ प्र शि॒षन्त॑ इ॒ष्टये॑ ॥ ४ ॥ वि । यस्य॑ 1 ते॒ । ज॒य॒सान॒स्य | अज॒र् | धक्षो । न । वाता॑ । परि॑ । सन्त । अयु॑ता । - आ । रण्वास॑ । युयु॑धय । न । सत्व॒नम् । नि॒तम् । न॒श॒न्त॒ । प्र । शिषन्त॑ । इ॒ष्टये॑ ॥ ४ ॥ बेङ्कट न वि परि भवन्ति यस्य त भरण्ये वेग कुर्वाणस्य हे अजर ! दग्धुम् इच्छ बाता अन्यै अच्युता, न त्वाम् अन्यता नयन्ति इत्यर्थ । त त्वा यागार्थम् आभिमुख्येन प्राप्नुवन्ति रमणीया इव योद्वार प्रतियोद्वार त्रिस्थानम् अभिमतम् आाशासाना . भवला ॥४॥ स इद॒ग्निः कण्व॑तम॒ः कण्व॑सखार्यः पर॒स्यान्त॑रस्य॒ तरु॑षः । अ॒ग्निः पा॑तु गृण॒तो अ॒ग्निः सू॒रीन॒ग्निदातु तेषु॒मवो॑ नः ॥ ५॥ स । इत् । अनि । कर्ण्यऽतम । कण्वऽसखा | अर्थ | पर॑स्य । अन्त॑रस्य | तरुष । अ॒ग्नि । पालु । गृण॒त । अ॒भि । सुरान् | अग्नि | तु । तेपा॑म् । अव॑ । न॒ ॥ ५ ॥ बेडूट० स एव अभि मेधावितम मेधाविसखिक शम्रो परराय बाधकस्य तारक । अमि रक्षतु स्तुवत, प्रज्ञान् । अभि प्रयच्छतु तेषाम् अस्माकम् रक्षणमिति ॥ ५ ॥ अग्नि इति अष्टमाटके पष्टाध्याये अष्टादशो ढंग ॥ • पक्षिणो मूको २२ तोडना मूको ३ साधकम् मूको ५ आम् मूको ६६ नास्ति भूको. ४तमूको,