पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू ११४, म ६ ] दशम मण्डलम् ३७७५ वेङ्कट० सुपतनं सूर्यम् मेधाविन क्वयः वाग्भि 'एकम् सन्तम् ' बहुधा वल्पयन्ति अमिं वायु सूर्ये घ। छन्दांसि च धारयन्त यज्ञेषु सोमस्य द्वादश ग्रहान् कुर्वन्ति । द्वादश भवन्ति ऋतुमा । सच अयं सुपर्ण ऋतुरूप इति ॥ ५ ॥ " इति अष्टमाष्टके पाध्याये पोडशो वर्ग ॥ प॒त्रंशो॑श्च॑ च॒तुर॑ क॒ल्पय॑न्त॒श्छन्दो॑मि च॒ दध॑त आद्वादृशम् । य॒ज्ञं वि॒माय॑ क॒वयो॑ मनी॒ीप मप्र रथं वर्तयन्ति ॥ ६ ॥ प॒ऽत्रंशान् । च॒ । च॒तुर॑ । क॒ल्पय॑न्त । छन्दो॑सि । च॒ । दध॑त । आ॒द॒शम् । य॒ज्ञम् । नि॒ऽमाय॑ । क॒वय॑ । म॒न॒षा । च॒क्स॒ मार्भ्याम् । प्र । रय॑म् । व॒र्तय॒न्ति॒ ॥ ६ ॥ चेङ्कट० पत्रिंशान्' प्रात प्रक्रमान् चतुर. च शिखण्डानू' वेद्याम् वनयन्त छन्दांसि च धार आ द्वादशात् शस्त्रात् यज्ञम् विमाय कवय प्रया प्रवर्तयन्ति ऋक्सामाभ्याम् त यज्ञरथम् इति ॥ ६ ॥ ९ यन्त चतु॑र्दशा॒ान्ये म॑हि॒मानो॑ अस्य॒ तं धीरा॑ वा॒ाचा प्र ण॑यन्ति स॒प्त । आमा॑नं तीर्थं क इ॒ह प्र वो॑च॒धन॑ प॒था अ॒पिव॑न्ते सु॒तस्य॑ ॥ ७ ॥ चतु॑ ऽदश । अ॒न्ये । म॒हि॒मानं॑ । अ॒स्य॒ । तम् । धारो । च॒ाचा | प्र | न॑य॒न्ति॒ | स॒प्त । अप्ना॑नम् । तीर्थम् । क । इ॒ह । प्र । वो॑च॒त् । येन॑ प॒था । प्र॒ऽपिव॑न्ते । सु॒तस्य॑ ॥ ७ ॥ वेङ्कट० अस्य रथस्य चतुर्दश अन्ये महिमान सन्ति सप्त छन्दांसि सप्त प्रतिच्छन्दांसि । तम् रथम् धीरा बाचा प्रणयन्ति सप्त वषट्कर्तार | देवान् माप्नुवानम्" तीर्थम् क इह प्र चोचत्, येन पथा प्रसिद्रन्ति देवा सुतम् इति च ॥ ७ ॥ स॒हस्रधा प॑ञ्चद॒शान्यु॒क्था याव॒द् द्यावा॑पृथि॒वी ताव॒दित् तत् । सह॒व॒धा म॑हि॒माः स॒हस्रं यात्र॒ह्म॒ विष्ठतं॒ ताव॑ती वाकू ॥ ८ ॥ स॒ह॒स॒धा । प॒ञ्च॒ऽव॒शानि॑ । उ॒क्था । यात्र॑त् । द्यावा॑पृथि॒व इति॑ ।' तम॑त् । इत् । तत् । स॒स॒धा । म॒हि॒मानं॑ । स॒हस्र॑म् | याव॑त् । ब्रह्म॑ । निऽस्थतम् । ताव॑ती | वाक् ॥ ८ ॥ वेङ्कट० न केवलम् अनिष्टोम", बहुप्रकाराणि पञ्चदशस्तोत्र शस्त्रात्मकानि उक्थाति च यावत् इमे न्यावाहायवा भवत तावन् १"इन् वाचो भव" । तदेवाह - वाच सहस्र " सहस्रधा भवन्ति " किंबहुना, यावत् भवति विष्टितम् ब्रह्म, "वाक् तावती" इति ॥ ८ ॥ 11. मुदितम् मूको. २. ५५ नास्ति को ६ त्रिंशन मूको. १० "यति मूको. १४. नास्ति भ नुवाइ मृको १५१५ १९वो मूको १९-१९ नानामवति दि बाता मूको. २० ऋ४७२ त्रुटितम् मूको ३. ऋतु गुदा मूको छँ प्रकमा वि, प्रक्रम अ'. भवन्ति महिमान भवति" ४. सुवर्ण मूको. ८ छडा मूका ९ क भूको. १२ प्रवियन्ति मूहो १३ अभिटो विडे, अभिष्टोम अ. १६ वति मूको 10. समुद्र मूको. १८ ३ मूको, भवन्ति मूको .