पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये [ अ ८, अ ६, व १६ ति॒स्रो दे॒ष्ट्य॒ निर्म॑ती॒रुपा॑सते दीर्घश्रुतो वि हि जानन्ति॒ सह॑यः । तास॒ा नि चि॑क्युः ऊ॒त्रयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥ २ ॥ ति॒म्न । दे॒ष्ट्राय॑ 1 नि ऽर्ऋती । उप॑ । आ॒स॒ते॒ । दी॒र्घऽश्रु॒त॑ ।रि | हि । जान तै । वह॑य । तासा॑म् । नि॑ि । चि॒क्यु । क॒नय॑ नि॒ऽदान॑म् । परे॑षु । या । गुह्ये॑षु॒ | व्र॒तेषु॑ ॥ २॥ बेङ्कट० नितरा रमयित्री निम्न 'भूमी इमे' देवा उप आसते अभिमतस्य उदकस्य दानाय । दीर्घ श्रवण वि नानन्ति हि वाढार ततश्च तामाम् नितीनाम् निदानम् ब्रह्म काय निश्चिन्वन्ति, यत तानि आकाशात्मकानि 'आकाशो' ३ लोका' इति । परधु या ता देवता गुह्येषु कर्मसु भियते इति ( तु ऋ३,५४,५ ) ॥ २ ॥ ३७७४ चतु॑ष्फपर्दा युव॒तिः सु॒पेशा॑ घृ॒तप्र॑ती॒का व॒युना॑नि वस्ते । तस्या॑ सु॒प॒र्णा वृष॑णा॒ा नि पैदत्तुर्यन॑ दे॒वा द॑धि॒रे भग॒धेय॑म् ॥ ३ ॥ चतु॑ ऽपर्दा । यु॒प्र॒ति । सु॒ऽपेशा॑ । घृ॒तऽप्र॑तीफा । वयुना॑नि । व॒स्ते॒ । तस्या॑म् । स॒ऽपर्णा । वृष॑णा । नि । सेतु । यत्र | दे॒वा । द॒धि॒रे । भा॒ग॒ऽधेय॑म् ॥ ३ ॥ चेहूट० चतुकपर्दा चतु शिखण्डा युवात सुरूपा घृतात्रयवा प्रज्ञानानि वस्त बेदिभूता भूमि | तस्याम् सुपवनौ अग्निसूर्यो निवेदतु या त एव दवा दधिरे भागधयम् इति ॥ ३ ॥ , एक॑ः सु॒प॒र्णः स स॑मु॒द्रमा पि॑नेश॒ स इ॒दं विश्व॒ भुव॑नं॒ नि च॑ष्टे । तं पाके॑न॒ मन॑सापश्य॒मन्तत॒स्तं माता रॅकह स उ रेव्ह मा॒तर॑म् ।। ४ ।। ८ कं॑ | सुपूर्ण | | स॒द्रम् | आ| निवेश | स | इ॒दम् । श्व॑म् । भुन॑न॒म् । नि । चष्टे । तम् । पाये॑न। मनसा। अ॒प॒श्य॒म् । अन्ति॑न । तम् । मा॒ता । रेहि॒ । स । ॐ इति॑ । र॒हि॒ि । मा॒तर॑म् ॥ पेट० एक मुपतन सूर्य, म अभिपश्यति । तमू पकप्रज्ञानेन चाकम समुद्रम् आ विशति अन्तरिक्षम् । म इदम् विश्वम् भुवनम् मनमा अपश्यम् भन्तित । तम् माता रेळिइस माध्यमिका मातरम् १"रेव्हि इति ॥ ४ ॥

सु॒प॒र्ण विप्रा॑ः क॒वो॒ नचॊभि॒रेनं॒ सन्तै बहुधा च॑ल्पयन्ति । छन्दो॑मि च॒ दध॑वो अध्व॒रेषु॒ ग्रान्तमोम॑स्य मिमते॒ द्वाद॑श ॥ ५ ॥ मपूर्णम् | 1 नये । वच॑ ऽभि । एक॑म् | सत॑म । बहु । क॒ल्प॒द॒त्ति॒ हृदौमि ! च॒ । दध॑त । अ॒ध्व॒रेषु॑ | महा॑न् | साम॑स्य | मि॒मत् । द्वादेश ॥ ५ ॥ दिसत ● नारित मू विमोमे २. भारित रि ८ पाया (२०४९) याने नरि. 11. पुटिनम् . ११-१२ शनि १ का वि ५ M'R. ९ मारिन ि ●ाच ६ समूहो १०. पि