पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७५८ ऋग्वेद समाप्ये [ अ ८; अ ६, व ५. इद्द आ गच्छति चेद्, अनेन मैत्री वयं कुर्मः | अथ स इन्द्र अस्माकम् गोपतिः भवत्विति पणीनामिन्द्रं जयार्थमानेतुमिच्छवां वचनमिति ॥ ३ ॥ नाइँ तँ वे॑द॒ दद्भ्यां॒ दभ॒त् स यस्यै॒दं दूतीरस॑रं परा॒कात् । न तं गृ॑हन्ति स्रुब गभीरा ह॒ता इन्द्रेण पणयः शयध्वे ॥ ४ ॥ न । अ॒ह्वम् । तम् । धे॒न॒ । दम्य॑म् | दम॑त् । स । यस्य॑ | इ॒दम् । दू॒तीः । अस॑रम् । पुराकात् । न । तम् । गृ॒ह॒न्ति॒ । स॒वत॑ः । ग॒भीराः । ह॒ताः । इन्द्रे॑ण । प॒ण॒यः॒ । श॒य॒ध्त्रे॒ ॥ ४ ॥ घेङ्कट० न अदम् तम् वैझि दम्भनीयम् । हिनस्ति सः यस्य इदम् दूतीः असरम् परावात्। न तम् इन्द्रं प्रछादयन्ति वहन्त्यः आपोऽपि तथा सति तम् अविसन्धातुमिच्छन्तो यूयम् प्रणयः ॥ इदानीमेव सेन इताः शयध्वे इति ॥ ४ ॥ इ॒मा गाव॑ः सर॑मे॒ या ऐच्छ॒ परि॑ दि॒वो अन्वा॑न्त्सुमणे॒ पत॑न्ती । कस्त॑ ए॒न॒ अव॑ सृजा॒ादयु॑ध्व्यु॒तास्माक॒मायु॑धा सन्ति ति॒ग्मा ॥ ५ ॥ इ॒माः । गावः॑ । स॒रमै॒ । याः । ऐच्छ॑ः । परि॑ । दि॒वः । अन्ता॑न् । सु॒ऽभगे । पत॑न्ती । कः । ते॒ 1 ए॒न॒ाः । अत्र॑। सृज॒ात् । अयु॑न्वी । उ॒त । अ॒स्माक॑म् | आयु॑धा | स॒न्ति॒ । ति॒ग्मा ॥५॥ येट० इमाः ताः गाव सरमे 1, याः त्वम् ऐच्छ: दिवः परि अन्दात् सुभगे। अनुपतन्ती ः सत्र स्वभूतः एनाः गाः अब सृजनु अयुध्वा । अपि च अस्माकम् आयुधानि इमानि "सन्ति तिग्मानि ॥ ५ ॥ इति अष्टमाष्टकं पाध्याये पञ्चमो वर्गः ॥ अ॒न्या वः॑ प॒णो वचम्यानप॒व्यास्त॒न्व॑ः सन्तु पा॒ापीः । अष्ट॑ष्टो व॒ एत॒वा अ॑स्तु॒ पन्था॒ बृह॒स्पति॑र्व उभ॒या नळात् अ॒सेन्यो॑ । वः॒ः । प॒ण॒यः । वचसि । अ॒नि॒ष॒व्याः । त॒न्व॑ः । स॒न्तु । प॒पः । अरृष्टः 1 वः॒ः । एतु॒रै । अ॒स्तु । पद्भ्यो॑ । बृह॒स्पति॑ः । वः । उ॒भ॒या । न । मृच्छ्रात् ॥ ६ ॥ । पेट० अमनीवानि दासपुत्रैः युष्माकम् पणयः । वचनानि भवन्तु | गवश्रीकाणाम् तथा सेतिया आशिका तन्दः सन्तु अष्टः चायम् इतः पूर्वम् अन्यः पुरप्रवेशमार्ग: देवानामेटम्यो भन्तु । बृहस्पतिः युष्मान् उभयानपि सरयानवयुतान् न क्षमत इति ॥ ६ n अ॒प॑ नि॒धः स॑मे॒ अधि॑ गोभि॒रव॑भि॒र्व॑तु॑भि॒न्ये॑ष्टः । अन्ति॒ तं पणय ये गोपा रे प॒दमलेकुमा जंगन्थ ।। ७ ।। 1. रमन वि वेलेन वि. ३. 'वि' बनानिमिमनिमम ५५ ४. सी.