पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशमं मण्डलम् सु१०८६८] अ॒यम् । नि॒ऽधिः । स॒र॒मै॒ । अहि॑ऽबुभः । गोभि॑ः । अश्वे॑भिः । वसु॑ऽभिः । निऽर्ऋष्टः । रक्ष॑न्ति । तम् । प॒णय॑ः । ये । सु॒ऽग॒गो॒पाः । रेकु॑ । प॒दम् । अल॑कम् | आ | ज॒ग॒न्य॒ ॥ ७ ॥ घेङ्कट० अयम् अस्माभिराहूतानां गवादीनाम् निधिः सरमे ! यो मेघबद्धो मेघाकारेण बलासुरेण निहितः गवादिभिः न्यूष्टः हृद इवोर्मिभिः । तमू चेमं निधिम् रक्षन्ति प्रणयः, ये सुगोपाः | रिक्कम गवादिभिरिदं स्थानम् व्यर्थम् आ जगन्थ । अत्र शाट्यायनकम् – 'अथ ह वै पणयो नामासुरा देवानी गोरक्षा आमुः। ताभिरहापातस्थुः । ता ह रसायो निरुध्य बलेनापिदधुः' ( जैद्रा २, ४४० ) इत्यादि ॥ ५ ॥ एह ग॑म॒न्नृप॑य॒ः सोम॑शिता अ॒यास्य॒ो अङ्गि॑रो नव॑ग्वाः । त ए॒तमू॒त्रं॑ वि भ॑जन्त॒ गोना॒ामयै॒तद्वच॑ प॒णो चम॒न्नित् ॥ ८ } आ । इ॒ह । ग॒म॒न् । ऋष॑यः । सोम॑ऽशिताः । अ॒यास्य॑ः । अङ्गैरसः । नष॑ऽग्वाः । ते । ए॒तम् । ऊर्वम् । वि । भ॒जन्त॒ । गोना॑म् । अथ॑ । ए॒तत् । वच॑ | प॒णय॑ः । वर्मन् | इत् ॥८॥ ३७५९ वेङ्कट० आ अगच्छन् अस्मिन् असुरकुले मन्तोऽप्यन्ये ऋषयः सोमेन तीक्ष्णीकृताः अयास्यः आङ्गिरसः अन्ये च सर्वे अङ्गिरसः नवग्वाः । ते चागतास्सन्त इमम् विस्तृतं गोसङ्घम् यथायथम् "वि अभजन् मनसा * । अथ अपि एतत् वचः पणयः वमन्त्येव अज्ञाः । गूढे निहिततेत्याख्याताऽनिघातत्वे कारणमुक्तमिति ॥ ८ ॥ ए॒वा च॒ त्वं स॑रम आज॒गन्य॒ प्रवा॑धिता॒ सह॑सा॒ दैव्ये॑न । स्वसा॑रं त्वा कृणः॑वे॒ मा पुन॑र्गा अप॑ ते॒ गवाँ सुभगे भजाम ॥ ९ ॥ ए॒व । च॒ । त्वम् । स॒रमे । आ॒ऽज॒मन्य॑ । प्रऽवा॑धिता | सह॑सा । दैव्ये॑न । स्वसा॑रम् । स्वा॒ । कृ॒णः॑वै । मा । पुनः॑ ! गा॒ः । अप॑ । ते॒ । गवा॑म् । सु॒ऽभा॒गे । य॒जाम॒ ॥ ९ ॥ वेङ्कट० एवम् एव च त्वम् सरमे । आजगन्ध दूरं देशं पीडिता दैव्येन बलेन उक्ताऽनुष्ठाने मन्ति देवा इति । ताम् "स्वाम् इदानी स्वस्थानीयाम् कुर्मः मा तन्त्र पुनः गा| तुभ्यं वासाम् गवाम् भागम् सुभगे ! वयम् भजाम इति । अत्र शादरायनकम् – 'सर्पिः क्षीरमामिक्षा दधन्येतदेवोपनिदधुः' ( जैत्रा २,४४१ ) इति ॥ ९ ॥ नाहं वे॑द आतृत्वं नो स्व॑स॒त्वमिन्द्रौ दुररथ घोराः | गोकमा मे अच्छदय॒न् यदाय॒मपात॑ इत पणयो वरी॑यः ॥ १० ॥ न । अ॒हम् ॥ वेद॒ | भ्रातृऽत्वम् | नो॑नो॒ इति॑ | स्व॒सृ॒ऽत्वम् । इन्द्र॑ः । त्रि॒दुः । अङ्गि॑प्सः। च॒ । घोराः । गोऽका॑माः । मे॒ । अ॒च्छइ॒य॒न् । यत् । आग॒म् । अप॑ । अत॑ः । इ॒त॒ । प॒णः । वरी॑यः ॥ १० ॥ १. ये विम' मास्ति वि. २-२ मानसा वि स ५. नास्ति वि. १. अनुष्ठ वि. ऋ-४७० विभ'. ३. हवि म. ९.४.ध्यमत्र- ७.०. 'त्वामिनि तश वि