पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू १०८, मे १ ] दशमं मण्डलम् ३७५७ घेङ्कट० भोजम् अश्वाः सुष्टुवोढारः सन्तः वहन्ति । सुवर्तमानः रथः गच्छति स्वर्ग' प्रदक्षिणायाः । भोजम् देवाः ! रक्षत समामेषु | भोजः शत्रून् सङ्ग्रामेषु जेता भवत्विति ॥ ११ ॥ इति अष्टमाष्टके पहाध्याये चतुर्थी वर्गः ॥ पणयोऽसुरा [ १०८ ] ऋपयः | सरमा देवता २, ४, ६,८,१०,११ सरमा देवशुनी ऋषिका, पणयो देवता । त्रिष्टुप् छन्दः । किमि॒च्छन्तो॑ स॒रमा॒ प्रेदमा॑नड् दूरे ह्यध्वा॒ जग॑रिः परा॒चैः । कास्मेहि॑ति॒ः का परि॑तक्म्यासीत् कथं र॒साया॑ अतः पयसि ॥ १ ॥ किम् । इ॒च्छन् । स॒रमा॑ । प्र | इ॒दम् | आ॒न॒ | दु॒रे । हि । अवा॑ । जग॑रिः । परा॒चैः । का । अ॒स्मेऽहि॑तिः । का । परि॑ऽतक्म्या | आ॒सी॒ीत् । क॒थम् । र॒साया॑ः । अ॒तरः | पयाँसि ॥१॥ घेङ्कट० 'विमिच्छन्ती पणिभिरसुरेनिंगूळ्हा गा अन्वेष्टुं सरमां देवशुनीमिन्द्रेण प्रहितामयुग्भिः पणयो मिनीयन्तः ता* प्रोचुः सा तान् युग्मान्ध्याभिरनिच्छ ती प्रत्याचटे' ( ऋञ२, १०, १०८ ) 1 किम् इच्छन्ती सरमा इदम् प्राप्तवती । दूरे हि अयम् अध्वा गत. देवलोके पराचीनः यशस्व. मागच्छसि । किं तव अस्मासु निहितम्, किंवा परिगन्तव्यम् आसीत् निहितम् । कथम् एवं मध्ये वहन्त्या रसायाः अतरः पयसि ॥ १ ॥ इन्द्र॑स्य दूतीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्तो॑ पणयो नि॒र्धान् वः॑ः 1 आ॒ति॒ष्कदो॑ मि॒यस॒ा तन्न॑ आव॒त् तथा॑ र॒साया॑ अत पयाँसि ॥ २ ॥ इन्द्र॑स्य । दु॒तीः । इ॒पि॒ता । च॒रा॑मि॒ । म॒हः । इ॒च्छन् । प॒ण॒यः॒ः । नि॒ऽधा॑न् । वः॒ः । अ॒ति॒ऽस्कद॑ । भि॒यसः॑ । सत् । नः॒ः | आ॒त्र॒त् । तथा॑ । र॒साया॑ः । अ॒र॒म् । पयो॑सि ॥ २ ॥ वेङ्कट० इन्द्रस्य दूती अतरम् पयासि ॥ २ ॥ क॒ङिन्द्रः सर का दृशीका यस्ये॒दं दूतीरस॑रः परा॒कात् । आ च॒ गच्छन्मि॒त्रमे॑ना दधामाथा गवां गोप॑तिर्नो भवाति ॥ ३ ॥ क॒दृड् । इन्द्र॑ः । स॒र॒मे 1 का । दृशका | यस्यै | इ॒दम् । दुतीः । अस॑रः । प॒राकात् । आ । च॒ । गच्छ॑त् । मि॒त्रम् । ए॒न॒ । द॒धा॒ाम॒ । अथ॑ । गवा॑म् । गोऽप॑तिः । नः॒ः | मवा॒ाति॒ ॥३॥ घेङ्कट० कीरशः इन्द्रः सरमे 1, कीदृशम् वास्य कार्येषु दर्शनम्, यस्य त्वम् इदम् 'दूतः असरः' दूरात् । १ नास्ति त्रि. २. शत्रं वि म ३-३. नास्ति मूको. ४. या. (११, २५) व्याख्याता द्र. ५. नास्ति दि ऋभः तं वि . ६-६. नास्ति विभ ७. मात्रम्य वि म. ८-८. ती तुरणयो निहितान् युष्मास सोऽध्वाम्मानक्षदति वि' म.