पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/३०५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७५६ ऋग्वेदे समाध्ये घेङ्कट० दक्षिणा सर्वमिदै दात्रे प्रयच्छति । शामिमा कवचम् करोति प्राश । ह्लादकमिति ॥ ७ ॥ न भोजा म॑ञ्जुर्न न्य॒मथुर्न रि॑ष्यन्ति॒ न व्य॑थन्ते ह भा॒जाः । इ॒दं यद्विश्व॒ भुव॑नं॒ स्व॑श्च॒तत् सर्व दक्षिणेभ्यो ददाति ॥ ८ ॥ [ अ ८, अ ६, व ४. न । भोजा । मनु॒ । न । नि॒ऽअ॒र्य॑म् | ईथु न । रष्न्त । न । व्य॒यन्ते॒ । हू | भोजा । इ॒दम् । यत्। त्रि॒िश्व॑म् । भुर॑नम् । स्त्र ए॒ रिति॑ स्वं॑ । च॒ । ए॒तत् । सर्वम् | दक्षिणा । ए॒म्प॒ | ददाति ॥ वेङ्कट न दावार म्रियन्ते, न चापदम् गच्छन्ति न न्यूनीभवन्ति, न च व्यथन्ते । इदम् पार्थिवम् विश्वम् भुवनम् स्वर्गम् च एतत् सर्वम् दक्षिणा एभ्य भोजेभ्य ददाति ॥८॥ यन् भॊजा जि॑ग्युः सुर॒भं योनि॒मग्रे॑ भा॒ोजा जंग्युर्व॒ध्वं॑ या सु॒नासः । भोजा जिग्युरन्त॒पेयं॒ सुरा॑या भोजा जिंम्युर्ये अहु॑ताः प्र॒यन्त ॥ ९ ॥ भोजा । जि॒ग्यु 1 सुरभिम् । योनि॑म् । अप्रै । भॊजा । ज॒ग्यु । वध्वं॑म् । या । सु॒ऽवासः॑ । मो॒ोजा । जि॒ग्यु । अ॒न्त॒ ऽपेय॑म् । सुरा॑या । भौजा । जि॒म्यु | ये | अद्व॑ता । प्र॒ऽयन्त ॥९॥ वेङ्कट० भोजा जयन्ति सुगन्धम् योनिम् प्रथमम् । भोजा जयन्ति वधूम् या सुवना भवति ।

  • भोजा

अन्तस्थित रसम् मुराया । चनिया भोजा नयन्ति दासान् अनाहूता कार्येषु प्रगच्छन्ति ॥ ९ ॥ जयन्ति ६ भोजायाश्चं॒ स मृ॒जन्त्या॒ाशुं भोजाया॑स्ते क॒न्प॒ा शुम्भ॑माना । भोजस्ये॒दं पु॑ष्करिणी॑व॒ वैश्म॒ परि॑ष्कृतं देवमा॒ानेव॑ चि॒त्रम् ॥ १० ॥ प्र॒जाय॑ । अश्व॑म् । सम् । मृ॒ज॒न्ति॒ । आ॒शु॒म् । भॊोजाय॑ । आ॒स्ते॒ । ब॒र्या॑ । शु॒म्भ॑माना । "भोजस्य॑ । इ॒दम् । पुच्च॒रण | वेश्म | परि॑िऽकृतम् | देवमानाऽईन । चि॒ित्रम् ॥ १० ॥ घेङ्कट भोजस्यारोहणायम् आशुम् अश्वम् पृष्ठे "सम् मृनन्ति । भोजस्य भोगार्थम् आस्ते शरीरेण शोभमाना' वधू | भोजस्य इदम् गृहम् भवति भोगाय पुष्करिणी इव सस्कृतम् उपकरणे दवविमानम् इव पूजनीयम् ॥ १ ॥ भोजमर्श्वाः सुप्ठुवाहा॑ वहन्ति सुदृद्रर्थो वर्तते॒ दक्षि॑णायाः । भोजं दे॑वामोऽवता मरैप भोजः शत्रून्त्ममनी॒केषु॒ जे ॥ ११ ॥ भॊजम । अश्वा॑ । सु॒शु॒ऽनाह॑ ब॒ह॒न्ति॒ । सु॒ऽवृत् । रथे॑ । वर्तते । दक्षिणाया । भोजम् । दे॒वाम् । अ॒न॒न । भरे॑षु | मोज | शत्रून् । म॒मूअनी | जेता ॥ ११ ॥ 11 भूगा दि ५ देनाः दि. गुडो चुकरणी दिगी हिं २.२ मोजायायरित्र मो. (७३ ८ सम्मान दि समूभभूको १ धोमनमाना