पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये वेङ्कट० भर्ने देवेन्द्राय मु' भरत भागम् काले जातम् । प्र भरत वायवे च युक्तगमनाय | गौरवर्णस्य पशोः यः पयसः पीर्तिम् प्रामोति ॥ २ ॥ [ अ ८, अ५, व १६ सोमस्य पात्रे शब्द- आ नो॑ दे॒वः स॑वि॒ता सा॑चिप॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते । यथा॑ दे॒वान् प्र॑ति॒भूपे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ ३ ॥ 1 आ । नः॒ः । दे॒वः । स॒वि॒ता । स॒ावि॒षत् | यय॑ः । ऋ॒जु॒ऽय॒ते । यज॑मानाय॒ । सु॒न्त्र॒ते । यथा॑ । दे॒वान् । प्र॒ति॒ऽभूषे॑म । पि॑क॒ऽवत् । आ । स॒र्वता॑तिम् । अदि॑तिम् । वृणीमहे ॥३॥ घेङ्कट आ साविपत् अस्माकम् देवः सविता अहम् ऋजुकामाय यजमानाय मुन्वते, यथा देवान प्रतिभवेम पवैः इविर्भिः ॥ ३ ॥ इन्द्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वा राजा॒ सोम॑ः सुवि॒तस्याभ्ये॑तु नः । यथा॑यथा मि॒त्रधि॑तानि स॑द॒धुरा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ ४ ॥ । इन्द्र॑ । अ॒स्मे इति॑ । सु॒ऽमना॑ः । अ॒स्तु वि॒श्वहा॑ । राजा॑ । सोम॑ः। सु॒वि॒नस्य॑ । अधि॑ । ए॒तु॒ । नः॒ः । यथा॑ऽयया । मि॒त्रऽधि॑तानि । स॒ऽद॒धुः । आ । स॒र्वता॑तिम् । अदि॑ितिम् । बृणीमहे ॥ ४॥ चेङ्कट० इन्द्रः अस्माकम् सुमनाः अस्तु सर्वदा। राजा सोमः च सुवितं स्तोत्रम् अस्माकम् अधि गच्छतु । यथा यथा अस्माकं देवाः मित्रनिहितानि धनानि संदधुः ॥ ४ ॥ इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ा परुद॑धि॒ बृह॑स्पते प्रतरी॒तास्यायु॑पः । य॒ज्ञो मनुः प्रम॑तिर्नः पि॒ता हि कृ॒मा स॒र्वता॑ति॒मदि॑तं वृणीमहे ॥ ५ ॥ इन्द्र॑ः । उ॒क्थेन॑ । शव॑सा॒ । पहः॑ः । धे॒ । वृह॑स्पते । प्र॒ऽत॒र्य॑ता । अ॒सि॒ । आयु॑षः । य॒ज्ञः । मनु॑ः । प्रऽम॑तिः 1 नः॒ । पि॒ता | हि । क॒म् । आ । स॒र्वता॑तिम् । आदि॑तिम् । वृणीमहे ॥ वेङ्कट इन्द्रः स्तुत्येन बलेन परः धारयति । बृहस्पते । प्रवर्धषिता भवलि आयुषः १ यज्ञः मन्ता प्रकृष्टमति: न पाता सुखम् प्रयच्छतु ॥ ५ ॥ इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सह॒ोऽनिर्गृहे ज॑रि॒ता मेधि॑रः क॒विः । य॒ज्ञव॑ भू॒द्वि॒दये॒ चारु॒रन्त॑म॒ आ स॒र्वता॑ति॒मदि॑तं वृणीमहे ॥ ६ ॥ इन्द्र॑स्य । नु । सु॒ऽकृ॑तम् । दैव्य॑म् । सह॑ । अ॒ग्निः । गृ॒हे । ज॒रि॒ता । मेधि॑रः । क॒विः । य॒ज्ञः । च॒ । भू॒त् । त्रि॒दथे॑ । चारैः । अन्त॑मः । आ । स॒र्य॑ऽना॑तिम् | अदि॑ितिम् | बृणीमहे ॥६॥ पेट इन्द्रस्य खलु सुष्टु कृतम् देवाईम् बलम् अप्रिः गृहे वर्तते देवानां स्तोता प्राशः वधिः, यज्ञः च भवति गृहे चाहः अन्तिकतमः ॥ ६॥ इवि अष्टमाष्टके पचमाध्याये षोडशो वर्ग. १. प्र मूडो, २. पनि दि ३. या मूको..देसि देवा वि. दि. ६१. नाहित मूको, ५. नारित