पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स् १००, मँ ७ ] दशमं मण्डलम् न वो॒ो गुहा॑ च॒कृम॒ भूरि॑ दु॒ष्कृतं नाविष्ट॒यै बसवो देव॒हेल॑नम् । माक॑नो॑ दे॒वा॒ा अनृ॑तस्य॒ वरि॑स॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ ७ ॥ न । व॒ः । गुहा॑ । च॒कृ॒म॒ । भूरि॑ । दु॒ऽकृ॒तम् । न । आ॒विःऽत्य॑म् । व॒स॒व॒ः। दे॒ष॒ऽहेछ॑नम्। माक॑ः । नः॒ । दे॒वाः । अनृ॑तस्य । वर्षैसः । आ । स॒र्वऽनतम् । अदि॑तिम् । वृणीमहे ॥ ७ ॥ वेङ्कट० न युष्माकम् प्रच्छने देशे चकूम भूरि पापम् । न च आविर्भूतम् बसवः 1 चकूम देवानां हेडनम् ' मा अस्माकम् देवाः | अनृतस्य रूपस्य प्राप्तिः भवतु ॥ ७ ॥ अपामी॑वां सवि॒ता सा॑विष॒न्न्य॑ग्वरी॑य॒ इदय॑ स॑ध॒न्त्वद्र॑यः । ग्रावा॒ा यत्र॑ मधुपुदुच्यते॑ बृ॒हदा स॒र्वता॑ति॒मदि॑तं वृणीमहे ॥ ८ ॥ ३७३१ अप॑ । अमी॑वाम् । स॒वि॒ता । स॒ावि॒ष॒त् । न्य॑क् । वरी॑य । इत् । अप॑ । से॒ध॒न्तु । अद्र॑यः । आवा॑ । यत्र॑ । म॒धु॒ऽसुत् । उ॒च्यते॑ । बृ॒हत् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॑णी॒महे॒ ॥ ८॥ वेङ्कट० अप गमयतु सविता अमोवाम् | नीचीनम् उरुतरं पापम् अद्रयः अप सेधन्तु । ग्रावा यत्र सोमसुत् स्तूयते अत्यन्तम् ॥ ८ ॥ ऊ॒र्ध्वो ग्रावा॑ वसवोऽस्तु स॒ोतरि॒ विश्वा॒ा द्वेषो॑सि सनु॒तये॑यो । स नो॑ दे॒वः स॑वि॒ता पा॒युरोड्य॒ आ स॒र्वता॑ति॒मदि॑तं वृणीमहे ॥ ९ ॥ ऊ॒र्ध्वः । ग्रावा॑ । व॒स॒वः॒ः । अ॒स्तु॒ । स॒तरि॑ । विश्वा॑ । द्वेषा॑सि । स॒नु॒तः । युयोत॒ । सः 1 नः॒ः । दे॒वः । स॒वि॒ता । पा॒युः । ईड्यः॑ः । आ । स॒र्वेऽता॑तिम् । अदि॑तिम् । वृणी॒महे॒ ॥९॥ वेङ्कट० अभिषत्राय ऊर्ध्वः ग्रावा वसव ! अस्तु अभियोतरि | विश्वान् शत्रून् अन्तर्हितान् पृथक् कुरु | सः नः देवः सविता रक्षक स्तोतव्यः ॥ ९ ॥ ऊर्ज॑ गावो॒ो यव॑से॒ पीवो॑ अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अ॒ध्ये ! तनूरे॒व त॒न्वो॑ अस्तु भेष॒जमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ १० ॥ ऊर्ज॑म् । गा॒व॒ः । यव॑से । पी॒वः॑ः । अ॒त्त॒न॒ । ऋ॒तस्य॑ । यः । सद॑ने । कोशे॑ । अ॒भ्वे । त॒नः । ए॒व । त॒न्व॑ः । अ॒स्तु॒ | भेष॒जम् | आ । स॒र्वता॑तिम् । अदि॑तिम् । वृ॑णी॒ीम॒हे ॥ १० ॥ अतन, यज्ञस्य याः सदने कोशे गृहीतं ग्रहणमि- वेङ्कट० रसम्' हे गावः ! सतृणै देशे अचम् च श्रणैन अड़्ध्वे । युष्मतनुप्रभवं क्षीरमेव अस्माकम् 'तन्वः अस्तु भेषजम् ॥ १० ॥ ३. अत्यनम् दि १; अत्यर्थः वि. १. नास्ति मूको. २-२. भवत मूको अ. ५. अन्ध्ये वि' का', अवे वि. ६-६ सयोस्तु वि स तस्तु वि ४. रंसे त्रि