पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२७८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९९ मे ११ ] दशमं मण्डलम् अ॒स्य स्तोमे॑भिरो॑शि॒ज ऋ॒जिश्वा॑ प्र॒जं द॑रयद्वृष॒मे॑ण॒ पिनो॑ः । सु॒त्वा॒ा यद्य॑ज॒तो दी॒दय॒द्गी पुर॑ इया॒नो अ॒भि वर्म॑स॒ भूत् ॥ ११ ॥ अ॒स्य । स्तोमे॑भि । अ॒शि॒ज । ऋ॒जिश्व । प्र॒जम् । यत् । वृष॒भेण॑ । पनो॑ । सु॒त्वा॑ । यत् । य॒ज॒त । दी॒दय॑त् । गी । पुरै । या॒न । अ॒भि । वर्पसा | भूत् ॥ ११ ॥ बेङ्कट० अस्य स्तोत्र 'उशिज पुत्र ऋजिवा पिप्रो गोष्ठान्दारितवान् वज्रेण, सोमस्य सोता यष्टा भौशिजो यदा दौदयत् स्तुती यदा च शत्रुपुराणि गच्छन् अभि अभूद् वारकेण वज्रेण ॥ ११ ॥ ए॒वा म॒हो अ॑सुर व॒क्षथा॑य म॒कः प॒ड्भरुप॑ सप॒दन्द्र॑म् । स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मू॒र्जं॑ सु॒क्षि॒तिं विश्व॒माः ॥ १२ ॥ ए॒व । म॒ह । अ॒स॒र॒ । च॒क्षया॑य । च॒घ्र । प॒भि । उप॑ । स॒र्व॑त् । इन्द्र॑म् । स* 1 इ॒यान । क॒र॒ति॒ । स्व॒स्तिम् । अ॒स्मै॒ । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षितिम् । निश्व॑म् । आ । अ॒भरित्य॑भा ॥ घेङ्कट० एवम् महत बलवन् । यद्दनाय नम्रक पादै उप सर्वत् इन्द्रम् | स स्वस्तिम् अस्मै अञ्चम् रसम् सुक्षितिम् च सर्वमिदम् आ हरतु ॥ १२ ॥ इति अष्टमाष्टके पञ्चमाध्याये पञ्चदशो वर्ग ॥ उपगम्यमान करोतु A ३७२९ [ १०० ] 'दुवस्युर्वान्दन ऋषि । विश्वे देवा देवता जगती छन्द, द्वादशी त्रिष्टुप् । इन्द्र॒ दृह्म॑ मघव॒न्त्वाव॒दिद् भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बौधि नो वृधे । दे॒वेभि॑र्नः सवि॒ता प्राव॑तु॒ श्रु॒तमा स॒र्वता॑ति॒मदि॑ति॑ घृ॒णीमहे ॥ १ ॥ इन्द्र॑॑ । दृह्ये॑ । म॒ध॒ऽव॒न् । त्वाऽव॑त् । इत् । भुजे । इ॒ह । स्तु॒ सुबोध । न । वृधे । दे॒वेभि॑ । न॒ । स॒वि॒ता । प्र । अ॒व॒तु । श्रुतम् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॑णी॒ीमहे ॥ १॥ वेङ्कट० दुवस्युर्वान्दन * । इन्द्र स्थापय अस्मान् 'त्वया तद्वतो (१) ५ भोगाय | इह सुतस्पता त्रुध्यस्व अस्माकम् बर्धनाम देवे सह सविता अस्माकम् स्तोत्रम् प्र रक्षतु आ वृणीमहे सर्वस्य तनित्रीम् अदितिम् ॥ १ ॥ भरा॑य॒ सु भ॑रत भागमृ॒त्वियं॒ प्र वा॒यवे॑ शु॒चि॒पे अ॒न्ददि॑ष्टये । गा॒रस्य॒ यः पय॑सः प॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥ २ ॥ ५५ भरा॑य । सु॒ । भरत । भा॒गम् । ऋ॒त्विय॑म् । प्र । वा॒यवे॑ । रा॒चि॒ऽये । च॒न्दत्ऽप॑ष्टये । ग॒रस्य॑ । य । पय॑स॒ । प॒तिम् । आ॒न॒शे । आ । स॒र्रऽता॑तिम् । अदि॑तिम् । वृणी॒म॒ह॒ ॥२॥ ३३. नास्ति भूको. ४. उपस्यु० वि भ. १-१. "जपु॰] मूको. २०२. विप्रो...वि. म. मुॠ५, ३१, २, त्वत्सदृशम् इति सा