पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३७२८ ऋग्वेदे सभाष्ये [ अ ८, अ ५, व १५. स | दुईणे | मनुषे । ऊर्ध्वान | आ | साविषत् | अनाय॑ । शर॑म् । स । नृऽन॑म । नमु॑प । अ॒स्मत् । सुजत | पुरं । अ॒न॒त् । अह॑न् । द॒स्यु॒ऽहत्ये॑ ॥ ७ ॥ घेङ्कट० सदुद्वाणाय (2 दुह्ममाणा) मनुष्याय ऊर्ध्वोभवन् आभिमुख्येम प्रसौति हिसित्रे बाधकम् आयुधम् । स नेतृतम 'मनुष्य अस्मदर्थम्' शोभनननन पुरी अभिनत् अर्हन् सरप्रामे ॥ ७ ॥ सो अ॒भ्र्यो॒ न यव॑स उद॒न्यन् क्षमा॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे । उप॒ यत् सीद॒दिन्दुं शरी॑रैः श्ये॒नोऽयो॑पाष्टह॑न्ति॒ दस्यु॑न् ॥ ८ ॥ स । अ॒भ्रिये॑ । न । यव॑से । उ॒द॒न्यन् । क्षया॑य । गा॒तुम् । वि॒दत् । न॒ । अ॒स्मे इति॑ । उप॑ । यत् । सीद॑त् । इन्दु॑म् । शरीरै । श्ये॒न । अय॑ ऽअपाष्ट । ह॒न्ति॒ | दस्यु॑न् ॥ ८ ॥ ★ बेट० स अभ्रसद्ध इव यवसार्थम् उदक दातुमिच्छन् निवासाय अस्माक मार्गम् विदत् । न इति पूरणम् | उप सीइति मदा अझै सोमम् तदानीम् भय इयेनसदृशः अयोsपाष्टि अयोमयपाणिं प्रदेश हन्ति शत्रून् ॥ ८ ॥ म बाध॑तः शनसा॒ानेभि॑रस्य॒ कुत्सा॑य॒ शुष्ण॑ कृ॒पणे॒ परा॑दात् । अ॒यं॑ क॒विम॑नयच्छ॒स्यमा॑न॒मत्तं॒ यो अ॑स्य॒ समि॑तो॒त नृ॒णाम् ॥ ९ ॥ स । ब्राध॑त । अ॒ग्सा॒नेभि॑ । अ॒स्य॒ | पु॒त्सा॑य । शुष्ण॑म् । कृ॒पर्णे 1 परा॑ । अ॒द॒ात् । अ॒यम् । क॒वम् । अ॒न॒य॒त् । श॒स्यमा॑नम् । अत्क॑म् ।य । अ॒स्य॒ । सनि॑ता । उ॒त । नृणाम् ॥ ९॥

वेट० स मदत शत्रू बरवद्धि आयुधै अस्यति । कुत्साय गुष्णम् असुरम् स्तोत्रे" हि आरमवशम् भनयत् । अयम् इन्द्रयविम् नयति स्तोतृभि शस्यमानम्, अस्य इन्द्रस्य स्वरूपम् स्तुतिभि यसनिन्। अपि चाय सहायाना नतॄणई मस्तामिति ॥ ९ ॥ अ॒यं द॑श॒स्यन् नये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑ण॒ो न मा॒षी॑ । अ॒यं य॒नी॑ीन॑ ऋतु॒पा अ॑वे॒द्यमि॑ता॒ यश्चतु॑ष्पात् ॥ १० ॥ अ॒यम् । द॒श॒स्यन् । नये॑भि । अ॒स्य॒ | श्म | दे॒वे । वरु॑ण । न । यी | अ॒यम् । च॒नीन॑ । ऋ॒तु॒ऽपा । अ॒े । अमि॑मौन । अ॒रम् । य । चतु॑ ऽपात् ॥ १० ॥ येव० [अयम् दातुमिच्छन् नृहितै मदद्धि सद अस्पर्ति शत्रून् दर्शनीय दुवै 'वरुण इव प्रशा वान् । अयम् कमनीय ऋतो लोमस्य पाता हिंसितवान् य अररम् कसुरम्, योउरद वात् इति ॥ १७ ॥ 3-2 "भ्यारम वि' भ. + मु. निप ३,३ ५तुनिष २मूक१ ३, १४. ३ यत्रार्थम् मूका ४४ "तो रात्रि में ददि , "याद" वि. . नास्वि वि विवि म ११