पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सू९७, मे १६ ] वेङ्कट० निगदसिद्धेति ॥ १५५ ॥ दशमं मण्डलम् इति अष्टमाष्टके पञ्चमाध्याये दशमो वर्ग: u मु॒चन्तु॑ मा शप॒थ्या॒दथो॑ रु॒भ्या॑हु॒त । अथो॑ य॒मस्य॒ पश॒ात् सर्व॑स्माद्देवकलव॒पात् ॥ १६ ॥ मु॒ञ्चन्तु॑ । मा॒ा । श॒प॒थ्या॑त् । अथो॒ इति॑ । व॒रु॒ण्या॑त् । उ॒त । अध॒ इति॑ । य॒मस्य॑ । पड्नी॑शात् । सर्व॑स्मात् । दे॒त्र॒ऽक॒ल्चि॒षात् ॥ १६ ॥ बेङ्कट० मुञ्चन्तु मा शपथसञ्जाताद् एनसः, अथो वरुणभवात् उत । चरणोऽपि हि बध्नाति पापकृतः । अपि च यमस्य स्वभूतात् पादबन्धनान्निगलात् सर्वस्मात् एव देवानां स्वभूताद्रुपद्र- वादिति ॥ १६ ॥ अ॒व॒पत॑न्तीरवदन् दि॒व ओष॑धय॒स्परि॑ । य॑ ज॒त्रम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥१७॥ अ॒व॒ऽपत॑न्तीः। अ॒ब्र॒द॒न्। दि॒वः । ओष॑धयः । परै । यम् । ज॒त्रम् । अ॒श्नवा॑म॒ह्रै । न । सः । रि॒ष्या॒ाति॒ । पुरु॑षः ॥ १७ ॥ चेङ्कट० युरोकाद् अवपतन्त्यः ओषधयः इस्थम् अवदन् – यम् जीवन्तम् एव वयम् प्राप्नुमः, न सः रिष्यतु पुरुषः इति ॥ १७ ॥ या ओष॑धीः सोम॑राज्ञीर्य॒ह्वीः श॒तवि॑चक्षणः । तास॒ त्वम॑स्युत्त॒मा कामा॑य॒ शं हृदे ॥ १८ ॥ ३७२१ याः । ओष॑धीः । सोम॑ऽराज्ञीः । ब॒ह्वीः । श॒तऽवि॑चक्षणः । तासा॑म् । स्त्रम् । अ॒सि॒ । उ॒त्त॒मा । अर॑म् | कामा॑य । शम् | हृदे ॥ १८ ॥ वेङ्कट० या.! ओषधय. सोमराजिकाः बहाः बहुदर्शनाः तासामू सर्वासाम् त्वम् असि उत्तमा इति सोममाद, पर्याप्तम् कामाय सुखकरी हृदयायेति ॥ १८ ॥ या ओष॑ध॒ः सोम॑रानी॒ीर्वष्टि॑ताः पृथि॒वीमनु॑ । बृह॒स्पति॑प्रसृता अ॒स्यै सं देत वी॒र्य॑म् ॥ १९ ॥ याः । ओष॑धीः । सोम॑ऽराज्ञीः । विऽस्यसाः । पृथि॒वम् । अनु॑ । बृह॒स्पति॑ऽप्रसूताः । अ॒स्यै । सन् | दत्त॒ । वी॒र्य॑म् ॥ १९ ॥ घेङ्कट॰ [एवंविधाः यूयम् अस्यै रुग्णस्य तन्चे बृहस्पतिप्रसूनाः वीर्यम् ‘सम् दत्त ॥ १९ ॥ वि म. तथा वि १-१. नास्ति मूको. २. नास्ति वि. १. रक्तस्य वि म समस्य वि ३. नास्ति वि. स. ४. राजका: मूको ५. शनिकाः ●तन्त्रेवि', ८. सन्दम विभः सन्द