पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३५२२ ऋग्वेदे समाप्ये मा च रिपत् खनि॒ता यस्मै चाहं खना॑मि वः । द्वि॒पञ्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातुरम् ॥ २० ॥ मा । वः । रि॒षत् । ख॒नि॒ता । यस्मै॑ । च॒ । अ॒हम् । खना॑मि । ब॒ । द्वि॒ऽपत् । चतु॑ ऽपत् । अ॒स्माक॑भ् । सवैम् । अस्तु । अ॒ना॒तु॒रम् ॥ २० ॥ वेङ्कट० मा वः रिपत् खनिता, यस्मै च अहम् खनामि युष्मान् मूलापेशया | द्विपन् इति स्पष्टम् ॥ २० ॥ [ ८, अ ५, व ११. यावे॒दमु॑पशृ॒ण्वन्ति॒ याच॑ दू॒रं परा॑गताः । सः स॒गत्य॑ वीरुध॒ोऽस्यै सं॑ द॑त्त वी॒र्य॑म् ॥२१॥ या । च॒ । इ॒दम् । उप॒ऽशृ॒ण्वन्ति । याच दूरम् । परोऽगता । सत्र । स॒मूऽगये । वरु । अ॒स्यै । सम् | द॒त्त । वीर्य॑म् ॥ २१ ॥ चेङ्कट० याः च इदम् मदीयं स्तोत्रम् उपशृण्वन्ति । अवशिष्टं स्पष्टम् ॥ २१ ॥ ओष॑धयः॒ मं व॑द॒न्ते॒ सोमे॑न स॒ह राज्ञ् । यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन् पारयामसि ॥२२॥ ओष॑धय । सम् । ब॒द॒न्ते॒ । सोमे॑न । स॒ह । राज्ञे । यस्मै॑ । कृ॒णोति॑ । ब्राह्मण । तम्। राजन्। पार॒याम॒सि॥ चेङ्कट० ओषधय सवादं कुर्वन्ति सोमेन सह राज्ञा - यस्मे अस्मान् खणाय करोति ब्राह्मण, तमू 'राजन् वयं' पारयाम नाम्यमिति ॥ २२ ॥ स्वमु॑त्त॒मास्यषधे॒ तव॑ वृक्षा उपेस्तयः । उप॑स्तिरस्तु सोऽस्मारु॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥ २३ ॥ 1 त्वम् । उ॒त्ऽत॒मा । अ॒सि॒ । ओषधे । त । वृक्षा | उप॑स्तयः । उप॑स्ति । अ॒स्तु । स । अ॒स्माक॑म् । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥ २३ ॥ पेट० वम् ओषधीनाम् उत्तम अभि सोम ! औषधे 1, तव अन्ये वृक्षा उपस्तय संघ शायिन । या सति उपनि अस्तु सः अस्माकम् य अस्मान् अभिद्दिनस्ति आतृष्य इति ॥ १३ ॥ इति अष्टमाष्टके पञ्चमाध्याये एकादशो वर्ग. [१८] "मार्टिषेणो देवापि (दृष्टिकामः ) ऋषिः देवा देवता | ि बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा यद्वरु॑णो चार्स पूपा । आ॒दि॒त्यैर्वा॒ यद्वमु॑भिर्य॒स्त्वा॒ान्त्स पूजेन्द्रं॒ शंतन वृपाय ॥ १ ॥ 1. मारित दि. दि. २ २.१.वि ई