पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ऋग्वेदे सभाष्ये यत् । इ॒मा । वा॒जय॑न् । अ॒म् । ओष॑धी । हस्ते॑ । आ॒ऽदृ॒धे । आ॒त्मा । यक्ष्म॑स्य । न॒श्य॒ति॒ । पु॒रा । जी॒व॒ऽगृभ॑ । य॒था ॥ ११ ॥ बहुट० यत् इमा. ओपधो पुरुष बल्नि कुर्वन् अहम् हस्ते रुग्णस्य आदधे । तत यक्ष्मस्य रूपम् विनश्यति शोधम् यथा शत्रुनि जीवानां ग्रहीतुर्व्याधादिति ॥ ११ ॥ परुष्परुः | यस्यौपधीः प्र॒मथाम॑मङ्गं तो॒ यक्ष्मं वि वा॑धन उ॒ग्रो म॑ध्यम॒शीरि॑व ॥ १२ ॥ ३७३० यस्य॑ । ओषधी । प्र॒ऽमये॑थ । अङ्ग्रेम्ऽअङ्गम् । परं पर । तत॑ । यक्ष्म॑म् । वि । च॒ाध॒ध्ये | उ॒ग्र | मध्यमशी इ॑ ॥ १२ ॥ वेङ्कट० यस्य हे ओपघय | प्रमर्पय अङ्गम्-अङ्गम् पर्व-पर्व च ततस्तत यक्ष्मम् वि बाधध्वे, यथा उम्र वध्यघातवृत्ति मध्यमशी मध्यम स्थाने पुरस्य वर्तमान ॥ १२ ॥ साकं य॑क्ष्म॒ प्र प॑त॒ चापे॑ण किकद॒विना॑ । सा॒कं वात॑स्य॒ धान्या॑ स॒कं साम् । य॒क्ष्म॒ । प्र । पि॒त । चाषेण विना । स॒कम् । वात॑स्य । घ्राज्या॑ । स॒कम् | न॒क्ष्य॒ । नि॒ऽहाक॑या ॥ १३ ॥ न॑श्य नि॒ाक॑या ॥ १३ ॥ बेट० प्रगच्छ शीघ्र गच्छता यापेण पक्षिणा विकिदीविना च साकम्, सावम् च वातस्य घेगेन | माकम् च नदय निहाकया। निहाको च गोधिकामाहु १ ॥ १३ ॥ [ अ ८, अ५, ३१० अ॒न्या व अ॒न्याम॑न्व॒न्यान्यस्या॒ उपा॑रत । ताः सः संविद्वाना इ॒दं मे प्राय॑ता नच॑ः ॥ १४ ॥ अ॒न्या । न । अ॒न्याम् । अ॒नतु । अ॒न्या । अ॒न्यस्य 1 उप॑ । अ॒वत॒ । ता । सत्र । स॒म्ऽविद्वाना | इदम् । मे। प्र | अ॒त्र॒त । वच॑ ॥ १४ ॥ वेङ्कट० पुष्माकम् भन्या अन्ययोषध्या सहगच्छताम् । सा व अन्य तस्या अन्यस्या समीपम् उप गच्छवं | इश्यम् ता गर्वा मोषधय महना है इदम् मे प्ररक्षत यूयम् वच इति ॥ १४ ॥ या: फूलिनीर्या अफला अपुष्पा यार्थ पुष्पर्णीः | बृह॒स्पति॑नूस्तान मुञ्चन्त्वंसः ॥ १५ ॥ या | मनीं । या । अ । अपुष्पा । या । च॒ । पुपिणीं । बृहस्पतिऽप्रमूता ता । न । मुन्नृन्तु | अहंम ॥ १५ ॥ २रणय विरुणस्य वि हो निगमे यंपा (३, १०) व महावि 4 हम मूडी बामको