पृष्ठम्:Rig Veda, Sanskrit, vol7.djvu/२६६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ६.९६, मे १३ ] दशम मण्डलॅम् ३०१७ वेङ्कट० आ चहन्तु त्वाम् कामयमानम् प्रयुक्ता अश्वाः जनानाम् समीपम् रथे स्थितं हरितवर्णशिप्रम् ' इन्द्र || पिबसि यथा त्वं प्रतिभृतम् सोमम् कामयमान हवि सङ्मामार्थम् दशोणिम्, ओण- योऽद्गुलय, दशभिरङ्गुलिभिरभिपुतम् ॥ १२ ॥ अप॒ा: पूर्वेषां हरिवः सुताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते । मम॒द्धि सोम॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑ष॒ञ्जठर॒ आ वृ॑षस्व ॥ १३ ॥ अपा॑ः । पूर्वैपाम् । इ॒रि॒ऽव॒ः । सु॒ताना॑म् । अयो॒ इति॑ । इ॒दम् । सर्व॑नम् । केव॑लम् । ते॒ । म॒म॒द्धेि । सम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ | स॒त्रा | वृ॑ष॒न् । ज॒ठरे॑ । आ । वृ॒प॒स्व॒ ॥ १३ ॥ वेङ्कट० अपिद: हरिवः । प्रात, सवनस्थान् सोमान् सुतान् । अथो इदम् माध्यन्दिनम् सवनम् असा- धारणम् ते । तथा सति ममद्धि सोमम् मधुमन्नम् इन्द्र | | मदिरिहाऽऽस्वादनकर्मा 'त्रिवन्तु मदन्तु वियन्तु सोमम्' { तैव्रा २,६,११,१० ) इति च मन्त्रः | सत्राशब्दो भूयिष्ठवचन । तं भूयिष्ठम् वर्षितः ! जठरे आ सिञ्चस्व ॥ १३ ॥

  • इति अष्टमाष्टके पञ्चमाध्याये सप्तमो वर्ग.

[ ९७ ] "आथर्वणो भिषग् ऋषिः । ओषधयो देवता । अनुष्टुप् छन्द । या ओष॑धी: पूर्वी जाता दे॒वेभ्य॑स्त्रियुगं पुरा । मनै॒ नु॒ व॒भ्रुणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥ १ ॥ याः । ओष॑धीः । पूर्वीः । जा॒ताः । दे॒वेभ्य॑ः । त्रि॒ऽयुगम् । पुरा । भने॑ । नु । ब॒भ्रुणा॑म् । अ॒हम् । श॒तम् । धामा॑नि । स॒प्त ॥ च॒ ॥ १ ॥ वेङ्कट० भिषग् आथर्वण । सैषा ब्राह्मणे व्याख्याता | अन्न बाजसनेयकम् – “‘या औषधौः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा इति ऋतवो चै देवास्तेभ्य एतान्त्रि: पुरा जायन्ते वसन्ता प्राकृषि शरदि 'मनै नु बभ्रुणामहम्' इति सोमो चै बभ्रु. सौम्या ओषधयः औषधः पुरुषः 'शतम् धामानि' इति यदिदं शतायुः शतार्थः शतवीर्य एतानि हास्य तानि 'शतम् धामानि सप्त च' इति य एवेमे सप्त शीर्षन् प्राणास्तानेतदाह ” ( माश ७,२,४, २६) इति । निकं ( या ९, २८ ) च द्रष्टव्यमिति ॥ १ ॥ श॒तं व अम्च॒ धामा॑नि स॒हस्र॑मु॒त वो रुः । अर्धा शतक्रत्वो यु॒यमि॒मं मे॑ अग॒दं कृत ॥ २ ॥ श॒तम् । ब॒ः । अ॒म्य॒ । धामा॑नि । स॒हस्र॑म् | उ॒त । व॒ः । रुह॑ः । अर्ध। शत॒ऽऋ॒त्व॒.। यु॒यम्। इ॒मम् । मे। अगदम् ॥ कृत॒ ॥ २ ॥ 2. हरिवर्णशीघ्रम् विस'. २.२. मदन्तमिन्द्रास्वाद वि म.. १४. नास्ति मूको. ५. "सिक्षः वि . ६. इतयः विनायुः भ ३-३. 'ठाई० वि क्ष